________________
मूलं-८०
२६३ ते परिग्रहविरतिपिण्ड इति पञ्चविधा भावपिण्ड उपपद्यते, एवं शेषेष्वपि पिण्डेषु पिण्डत्वभावना भावनीया। एवमप्रशस्तेष्वपि भावपिण्डेषु ।। तदेवं पिण्डनं पिण्ड इति भावविषयां व्युत्पत्तिमधिकृत्य संघमादेः पिण्डत्वमुक्तम्, अथवा भावपिण्डविचारे पिण्डशब्द- कर्तृसाधनो विवक्ष्यते, यथा पिण्डयति-कर्मणा सहात्मानं मिश्रयतीति पिण्डो भावशासौ पिण्डशभावपिण्डः, एतदेवाहम. (८१) कम्माण जेन भावन अप्पगे चिणइ चिक्कणं पिंडं।
सो होइ भावपिंडो पिंडयए पिंडणं जम्हा॥ वृ.पेन भावेन परिणामविशेषणकर्मणांपिण्डं चिक्कणन्ति अन्योऽन्यानुवधेनगाढसंश्लेषरूपमात्मानि चिनोतिसभावोभवतिभावपिण्डः,अवहेतुमाह-यस्मात्पिण्डनमितिपिण्डयतेआत्मास्वेनसहयेनतत्पिण्डनं. कर्म ज्ञानावरणीयादि तत्पिण्डयति-आत्मना सह सम्बद्धं करोति स भावस्तस्मात्कारणात्स भावपिण्ड इत्युच्यते.अत्र चेत्यं प्रशस्ताप्रशस्वभावना येनभावन शुभं कर्म आत्मन्युपचीयतेसप्रशस्तोभावपिण्डः येन त्वशुभ सोऽप्रशस्त इति ॥ तदेवमुक्तो भावपिण्डः, तदक्तौ च व्याख्याताः षडपि नामादयः पिण्डाः। मू. (८२) दधे अचित्तेणंभावंभि षसत्थएणि पगयं।
उच्चारियत्थसरिआ सीसमइ विकोवणद्वाए॥ वृ.'इह' अस्यांपिण्डनियुक्ती द्रव्ये द्रव्यपिण्डविषये 'अचित्तेन' अचित्तद्रव्यपिण्डेन भावे भावपिण्डविषये पुनः प्रशस्तेन' प्रशस्तभावपिण्डेन 'प्रकृतं प्रयोजन, यद्येवं तर्हि शेषाः किमर्थमाभिहिताः? अतआह'उच्चारिए' त्यादि, शेषा-नामादयः पिण्डाः पुनरुच्चरितार्थसहशा उञ्चरितः प्रतिपादितः योऽर्थः पिण्ड. शब्देनान्वर्थयुक्तेन तत्सहशा:-तेन तुल्याः, तेषामपि पिण्डा इत्येवमुच्चार्यमाणत्वात्, ततः शिष्याणां मतेविकोपनं प्रकोपनंझटितितत्तदर्थव्यापकतयाप्रसरीबवनंतदर्थमुक्ताः ,इयमत्रभावना-जैगतिनामादयोऽपि पिण्डा उच्यन्ते. तत्रापि पूर्वोक्त प्रकारेण पिण्डशब्दप्रवृत्तिदर्शनात्, केवलमिह तेषां मध्येऽचित्तद्रव्यपिण्डेन प्रशनचभावपिण्डेनाधिकारः,नशेषैरप्रस्तुतत्वादिति,अस्थार्थस्यवैविक्त्येनप्रतिपादनार्थशेषनामादि. पिण्डोपन्यास इति। आह-मुमुक्षणां सकलकर्मशुङ्खलाबन्धविमोक्षायप्रशस्तेनभावपिण्डेन प्रयोजनंभवतु, अचित्तेनतु द्रव्यपिण्डेन किं प्रयोजनम?. उच्यते.भावपिण्डोपचयस्य तद्पष्टम्मकत्वाद, एतदेवाहमू. (८३) आहारउदहिसज्जा पसत्थपिंडस्सुवग्गहं कुणइ।
आहारे अहिगारो अट्टहिं ठाणेहिं सो सुभो। . व.इहाचितद्रव्यपिण्डस्त्रिधा-आहाररूपउपधियः, शय्यारूपच.एवचत्रिविधाऽपिप्रशस्तस्य-ज्ञानसंयमादिरस्पस्यभावपिण्डस्य उपग्रहम' उपष्टम्भंकरांति, ततरित्रविधनाप्येतनयतीनांप्रयोजन, कंवलमिह ग्रन्थ अधिकारः' प्रयोजनम, आहार आहारपिण्ड.स चाष्टभिः स्थान-उद्मादिभिः परिशुद्धो यथा यतीनां गवषणीया भवति तथाऽभिधास्यत॥ किं कारणमत्र विशेषत आहारपिण्डन प्रयोजनम?. अत आह. मू. (८४) निव्वाणं खलु कज नाणाइतिग च कारणं तरस।
__निव्वाणकारणाणंचकारण होइ आहारो॥ वृ.इहमुमुक्षूणां कार्य कर्तव्यनिर्वाणमवन पंखलुशब्दोऽवधारणार्थः शेषग्यसर्वस्यापितुच्छत्वात, 'तस्य' निर्वाणस्य कारणं ज्ञानादित्रिकं ज्ञानदर्शनचारित्ररूपं 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः इति वचनप्रामाण्यात, ततस्तदवश्यमुपादेयम. उपायसेवामन्तरेणोपयप्राप्यसम्भवात, तेषां ज्ञानादीनां निर्वाणकारणानां कारणमष्टिभिः स्थान- परिशुद्ध आहार- आहारमन्तरेण धर्मकायस्थितेरसम्भ-वात,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org