________________
मूलं-५७
२५५
मू. (५७)
दइएण वत्थिणा वा पओयणं होज्ज वाउणा मुनिना ।
गेलनंमि व होजा सचित्तमीसे परिहरेज्जा।। वृ. 'दतिना' दृतिस्थेन 'बस्तिना' बस्तिस्थेन वेति समुचये नद्याद्युत्तारे प्रयोजनं भवेद्रायुना मुनेः अनेन जलस्योवायु-गुह्यते,अथवा ग्लानत्वे' मन्दत्वेसतिवायुनाप्रयोजनं भवति, क्वापिहिरोगेदृत्यादिनासंगृह्य वातोऽपानादौप्रक्षिप्यने, अनेनस्थलस्योगृहीतः,सचित्तमिश्रीयुयन्तनःपरिहरेत,जलमध्येत्वशक्येपरिहार प्रायश्चित्तं पश्चादभिगृह्यीयात्।। तदेवमुक्तीवायुकायपिण्डसम्प्रति वनस्पतिकायपिण्डमाहमू. (५८) वणस्सइकाओ तिविहो सचित्तो मीसओ य अचितो।
सच्चित्तो पुन विहो निच्छयववहारओ चेव।। वृ. वनस्पपितकायस्त्रिविधः, तद्यथा-सचित्तो मिश्रोऽच्चित्तश्च, सचित्तः पुनर्द्धिधा. तद्यथा-निश्चयतो व्यवहारतश्च ॥ इदमेव निश्चयव्यवहारभ्या सचित्तस्य द्वैविध्यं मिश्रच प्रतिपादयतिमू. (५९) सव्वोऽवऽनंतकाओ सचित्तो होइ निच्छयनयस्स।
ववहारस्सय सेसो मीसा पव्वायरोट्टई। . वृ.निश्चययनयस्य मतेन सर्वोऽपि 'अनन्तकायः' वनस्पतिकायः सचित्तो भवति, शेषः पुन- 'प्रत्येक' निम्बाम्रादिकः 'व्यवहारस्य व्यवहारनस्य मतेन सचित्तः, मिश्रो म्लानलोट्टादिः, तत्र प्रम्लानः सर्वोऽपि वनस्पतिकायोऽर्द्धशुष्कोज्ञेयः, तत्रहि-योऽशःशुष्कः सोऽचित्तशेषस्तुसचित्तइतिमित्रः, 'लोट्ट'घरमृदिचूर्णः, तत्रकाचिन्नखिका सम्भवन्तिताथसचित्ताःशेषस्तचित्तइतिमिश्रः, आदिशब्दात्तत्काल दलितकणिकादिपरिग्रहः, तत्रापि कियन्तोऽवववा अद्याप्यपरिणता इति सचित्ता- कियन्तस्त्वचित्ता इति मिश्रता।। मू. (६०) पुष्फाणं पत्ताणं सरडुफलाणं तहेव हरियाणं।
वंटमि मिलाणंमी नायव्वं जीवविप्पजढं। व.पुष्पाणांपत्राणां शलादफलानां' कोमलफलाना, तथा हरिताना' व्रीहिकादीनां वन्ते प्रसवबन्धने 'म्लाने' शुष्कप्राये ज्ञान्तव्यं स्वरूपं जीवविप्रमुक्तम्। सम्प्रत्यचित्तवनस्पतिकायस्य प्रयोजनमाह. मू. (६१) . संस्थारपायदंडगखोमिय कप्पा य पीढफलगाई।
ओसहभेसज्जाणि य एमाइपओयणं बहुहा॥ वृ.येऽमी 'संस्तारकादयः' शय्यापट्टदायः यतिभिरभिसङ्गृह्यन्ते. यानि च पात्राणि ये च 'दण्डकाः' दण्डविदण्डादयः,यौचक्षौमौकल्पीयच्चपीठफलकादिकम,अत्रादिशब्दत्कपलिकादिपरिग्रहः,यानि औषधानिभेषजानिचेत्येवमादिक बहुधा बहुप्रकारंप्रयोजनमत्तिचनवनस्पतिकायस्य,इह औषधानि केवलहरीतक्यादीनि भेषजानि' तुतेषामेव द्वयादीनामकमत्रमालित्वा चूर्णानि. यहाऽन्तरूपयागीन्योषधानि बहिरुप. योगीनि प्रलपार्दानि भेषजानि। उक्तो वनस्पतिकापिण्डः, सम्प्रति द्वीन्द्रियादिपिण्डचतुष्टयं प्रतिपिपादयिषुस्तत्प्रयोजनं चोपचिक्षिप्सुरिदमाहमू. (६२) बियतियउचरोपंचिंदिया य तिप्पभिइ जत्थ उसमेंति।
सट्टाणे सट्टाण या पिंडा तण कजमिणं ।। - वृ. यत्रमेलकेस्वस्थानेस्वस्थानेस्वेषाम्,-आत्मीयानांस्थानम्-अवस्थानंयत्रतत्र, सजातीयवर्गरूपे इत्यर्थः, द्विचितुष्पश्चन्द्रियास्त्रिप्रभृतयः संयन्ति एकत्र संश्लिष्टाभवन्ति, तद्यथा- त्रयः त्रयः चत्वारः चत्वार इत्यादि, विप्रभृतिग्रहणंचोपलक्षणं, तेनद्वौद्धावपियत्रसंश्लिष्यतःसपिण्डःस्वस्थानेस्वस्थानेइतिभूयोऽपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org