________________
२५४
पिण्डनियुक्तिः मूलसूत्रं सम्प्रति मिश्रं वायुकार्य प्रतिपिपादयिषुर्दत्यादिस्थस्याचित्तवातकायस्य जल स्थितस्य क्षेत्रमाश्रित्य स्थलस्थितस्य (च) कालमाश्रित्याचित्तादिविभागमाह__मू. (५२) हत्थसयमेगगंता दइओ अच्चित्त बीयए मीसो।
तइयंमि उ सच्चित्तो वत्थी पुणपोरिसिदिनेसु॥ वृ. इदोद्धर्वमपाटितेनापनीतमस्तकेन निकर्षितचन्तिर्वर्तिसस्थिादिकचवरेणापरचममयस्थिगलकस्थगितापानाच्छिद्रेणसङ्कीर्णमुखीकृतग्रीवान्तर्विवरेणाजापश्चोरन्तरस्यशरीरेमनिष्पन्नश्चर्ममयः प्रसेवकः कोत्थानकापरपायो दृतिः, वातकायोऽचित्तः, प्रथमे च हस्तशतेऽतिक्रान्ते सति द्वितीये प्रविशन् मिश्रो भवति, स च मिश्रस्तावद्भवति यावद् द्वितीयहस्तशतपर्यन्तः ततो द्वितीये हस्तशतेऽतिक्रन्ते तृतीये प्रविशन् सचित्तो भवति, तत ऊद्धर्व सचित्त एव, अथवैकस्मिन्नेव हस्तशते गमनेन आगमनेन पुनर्गमनेन क्रमेणाचित्तत्वादि कमवगन्तव्यं,यदिवा-हस्तशतगमनकालं परिभाव्यैकस्मिन्नपि स्थाने जलमध्यस्थित. स्योक्त क्रमेणाचित्त-त्वादिकं परिभावनीयं, इतिग्रहणं चोपलक्षणं तेन वस्तावप्येवं दृष्टव्यं. बस्तिच दृतिवत्स्वरूपतोभावनीयः, नवरमपरचर्ममयस्थिग्गलकस्थगितग्रीवान्तर्विवरोऽतिविष्टमुर्खाकृतपाश्चात्य प्रदेशः स विज्ञेयः, तथा 'वत्थी पुनपोरसिदिनेसुत्तिस्थले स्निग्धंरुक्षंचकालमाश्रित्य बप्तिः' वस्तिस्थो वातःउपलक्षणमेतत्,तेनदतिस्थोऽपिवातःस्थलस्यःस्निग्धरूक्षंचकालमधिकृत्ययथाक्रमपौरुषीषु दिनेषु चाचित्तादिरूपो वेदितव्यः॥ एनमेव गाथाऽवयवं भाष्यकृद् व्याख्यानयतिमू. (५३) निद्धेयरो य कालो एगंतसिणिद्धमज्झिमजहन्नो।
लुक्खोवि होइ तिविहो जहन्न मन्झो य उक्कोसो॥ [भा. १२] मू. (५४)
एगंतसिणिद्धभी पोरिसिमेगं अचेअणो होइ।
बिइयाए संमीसो तइयाइ सचेयणो वत्थी॥ मू, (५५) मझिमनि दो पोरिसी अच्चित्तु मीसओ तइए। चउत्थीए सचित्तो पवणो दइयाइ मझगओ॥
[भा. १४] मू. (५६) पोरिसितिगमच्चित्तो निद्धजहन्नंमि मीसग चउत्थी। सच्चित्त पंचमीए एवं लुक्खेऽवि दिनवुड़ी॥
[भा.१५] वृ. इह कालः सामान्यतो द्विविधः, तद्यथा-स्निग्धो रुक्षश्व, तत्र यः सजलः सशीतच स्त्रिग्वः, उष्मो रुक्षःस्निग्धोऽपित्रिथा, तद्यथा-एकान्तस्निग्धोमध्ययोजधन्यश्च तत्रएकान्तस्निग्धःअतिस्निग्धः,रूक्षोऽपि त्रिधा, तद्यथा-जधन्योमध्यमउत्कृष्ट- उत्कृष्टोनामअतिशयनरूक्षः तत्रैकान्ताहिग्धकालेबस्तिगतोवायुकायः उपलक्षणमेतत् तन दृत्तिस्थोऽपिएका पौरुषां यावदचेतनो भवति, दतियस्यास्तु पारुष्याः प्रारम्भेऽपि मिश्रः, पचतावद्यावत्परिपृणां द्वितीयापौरुषी, तृतीयस्यां तुपामध्यामादितएव सचितः ततः ऊदव सचित्त एव, मध्यम तुस्निग्धकाल द्वै पारुष्यो यावदचित्तस्तृतीयस्यां तु पारुष्या मिश्रः, चतुथ्यां सचेतनः, जधन्य च स्निग्धका ले इत्यादिमध्यगतोवायुः पौरुषीत्रिकंयावदचित्तः, चतुर्थपौरुष्या मिश्रः, पञ्चम्यां तु सचेतनः, एवं रुक्षेऽपि द्रष्टव्यं केवलं नत्र दिनवृद्धि: कर्नव्या सा चैवं जघन्यरक्षकाल बस्त्यादिगतः पवना दिनमेकमचित्तो द्वितीये दिन मिश्रस्तुतीये सचित्तः, मध्यमरूक्षकाले दिनद्वयमचित्तस्तृतीयदिने मिश्रश्चतुर्थदिन सचेतनः, उत्कृष्टरूक्षकाने दिनत्रयमचित्तश्चतुर्थदिने मिश्रः पञ्चमादिने सचितः ।। सम्प्रत्यचित्त वायुकायप्रयोजनमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org