________________
४०८
पिण्डनियुक्तिः-मूलसूत्रं भावविषया ग्रासैषणा | तत्र नामग्रासंषणा स्थापनाग्रासैषणा द्रव्यग्रासैषणाऽपि यावद्भव्यशरीररूपा ग्रहणेषणेव भावनीया, ज्ञशरीरभव्यशरीरव्यतिरिक्तायां तु ग्रासैषणायां मत्स्यः 'उदाहरण' दृष्टान्तः। 'भावविषयापुनासैषणा द्विधा,तद्यथा आगमतोनोंआगमतश्च,संयोजनादिरूपा, तामेवनिर्दिशति-'भावमि य' इत्यादि, भावे भावविषया पुनः ग्रासैषणा पञ्चविद्या' संयोजनादिभेदात् पचप्रकारा। मू, (६७२) चरियं व कप्पियं वा आहरणं दुविहमेव नायव्वं ।
अत्थरस साहणट्टा इंधनमिव ओयणट्टाए॥ वृ. इह विवक्षितस्यार्थस्व साधनार्थ' प्रतिपादनार्थ द्विविधमुदाहरणं ज्ञातव्यं, तद्यथा-चरितं कल्पितं च,कथमिवविक्षितस्यार्थस्थप्रसाधनायोदाहरणंभवतीत्यतआह-‘इन्धनमिओदनार्थम्'इन्धनमिवादनस्यैति भावः,तत्रप्रस्तुतस्यार्थस्यप्रसाधनार्थमिदंकल्पितमुदाहरणं कोऽप्येकोमत्स्यबन्धीमत्स्यग्रहणनिमितंसरो गतवान, गत्वाचतेनतटस्येनाग्रभागेमांसपेशीसमेतोगलःसरोमध्येप्रचिपि.तत्रचसरसिपरिणतबुद्धिरेको महादक्षो जीर्णमत्स्यो वर्त्तते,सगलतमांसगन्धमाधाय तभक्षणार्थंगलस्य समीप-मुपागत्ययत्ननःपर्यन्ते पर्यन्तेसकलमपिमांसखादित्वापुच्छेनचगलमाइत्य दूरतोऽपचक्राम, मत्स्यबन्धी च गृहीतो गलेनमत्स्य इतिविचिन्त्यगलमाकृष्टवान् पश्यतिमत्स्यमांसपेशीरहितंगलं.तोभूयोऽपिमांसपेशीसहितंगलंप्रचिक्षेप, तथैवचसमत्स्योमांसंखादित्वापुच्छेनचगलमाहत्यपलायितवान्, एवंत्रीन्वारान्मत्स्योमांसखादितवान्, न च गृहीतो मत्स्यबन्धेन। मू. (६७३) अह मंसंमि पहीणे ज्ञायंत मच्छियं भणइमच्छो।
किंज्ञायसितंएवं सुण ताव जहा अहिरिओऽसि॥ वृ. अथमांसेप्रक्षीणेध्यायन्तंमात्स्यिकंमत्स्योभणति,तथा कित्वमेवं ध्यायसि' चिन्तयसि?,श्रृणु तावद्यथात्वम् अहीकः' निर्लज्जो भवसि। मू. (६७४) तिबलागमुहुम्मुक्को, तिक्खुत्तोवलयामुहे।
तिसत्तक्खुत्तो जालेणं, सइ छिन्नोदए दहे॥ वृ.अहमेकादत्रीन वारान बलकाया मुखादन्मुक्तः, तथाहि-कदाचिदहं बलकाया गृहीतः, तथा तः) तयामुखेप्रक्षेपार्थमूर्द्धमुत्क्षिप्तस्ततोमयाचिन्तितं-यद्यहमृजुरेवास्यामुखे निपतिष्यामितर्हि पतितोऽयं मुखे इतिनमेप्राणक्शलं.तस्मात्तिर्यग्निपतामीत्येवं विचिन्त्यदक्षतयातथैवकतं.परिभ्रष्टस्तस्यामश्वात्ततोभूयोऽपि तयोर्द्वमुत्क्षिप्तस्तथैव चद्रितीयमपि वारंमुखात्परिभ्रष्टः, तृतीयवेलायांतुजले निपतितस्ततो दूरं पलायितः, तथा त्रिकृत्वः'त्रीन्वारान, वलयामुखे'वेलामुखभ्राष्टरूपेनिपतितोऽपिदक्षतयाशीघ्रवेलयैवसहविनिर्गतः तथा त्रिसप्तकृत्व:' एकविंशतिवारान मात्स्यिकन प्रक्षिप्त जाले पंतितोऽपि यावन्नाथापि स सत्स्यबन्धी संकाचयति जालंतावद्यनवपथाप्रविष्टस्तनवतताजालाद्विनिर्गतः. जालनतितृतीयापश्चम्यथं द्रष्टव्या. तथा सकृद-एकवारं मात्स्यिकन ह्रदजलमन्यत्र सञ्चार्थतस्मिन् हद छिन्नोदके बहंभिमत्स्यःसहाहं गृहीतः, सच सानिपतान मत्स्याकेनत्रपिण्डीकृत्य तीक्ष्णायःशलाकायांप्रोतयति, ततोऽहं दक्षतयायथा समात्स्यिको नपश्यतितथाखयमेवतामयःशलाका वदननलगित्वास्थितः, सचमाल्यिकस्तान मस्त्यानकर्दमलिप्तान् प्रक्षालयितुं सरसि जगाम, तेषु च प्रक्षाल्पमानेष्वन्तरमवज्ञाय ज्ञटित्येव जलमध्ये निमग्नवान। मू. (६७५) एयारियं ममं सत्तं. सदं घट्टियघट्टणं।
इच्छसि गलेण घेत्तं. अहो ते अहिरीयया॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org