________________
मूलं-६६१ मू. (६६१) हेट्ठावणि कोलसगा सोवीरगकूरभोईणो मनुया।
जइतेऽवि जति तहा किं नाम जई न जार्विति?/ वृ. 'अधोऽवनयः' महाराष्ट्राः कोशलकाः' कोशलदेशोद्भवाः सदैव सौवीरककूरमात्रभौजिनःतेऽपिच सेवार्त्तसंहननाः, ततो यदितेऽपीत्त्यं यापयन्ति यावज्जीवंतर्हि तथा-सौवीरककूरमात्रभोजनेन किंन यतयो मोक्षगमनैकवद्वकक्षा यापयन्ति ?, तैः सुतरामेवं यापनीयं, प्रभूतगुणसम्भवात्। अत्र सूरिराह. मू. (६६२) तिय सीयं समणाणं तिय उण्ह गिहीण तेणणुन्नायं।
तक्काईणं गहणं कट्टरमाईसुभइयत्वं ॥ वृ.त्रिकं-वक्ष्यमाणंशीतंश्रमणानां तेनप्रतिदिवसमाचाम्नकरणेतक्राद्यभावतआहारपाकासम्भवेजनाजीर्णादयो दोषाः प्रादुष्पन्ति, तदेव त्रिकुमुष्णं गृहिणां तेन सौवीरकूरमात्रभोजनेऽपि तेषामाहारपाकभावतो नाजीर्णादिदोषाजायन्ते ततस्तेषां तथापापयतामपिन कश्चिद्दोषः। साधनांतूक्त नीत्यादोषः, तेन कारणेन तक्रादिग्रहणं साधूनामनुज्ञातम् । इह प्रायो यतिना विकृतिपरिभोगपरित्यागेन सदैवात्मशरीरं यापनीय, कदाचिदेव च शरीरस्यामाटवे संयमयोगवृद्धिनिमित्तं बलाधानाय विकृतिपरिभोगः, तथा चोक्तं सूत्रे'अभिक्खणं निन्विगई गया य' इति, विकृतिपरिभोगे च तक्रायेवोपयोगीति तक्रादिगहणं, 'कट्टरादिषु' घृतवटिकोन्मिश्रतीमनादिषु ग्रहणंभाज्य-विकल्पनीयं, ग्लानत्वादिप्रयोजनोत्पत्तौ कार्य, न शेषकालमिति भावः, तेषा बहुलेषत्वात् शुद्धयादिजनकत्वाञ्च । अथ किं तस्मिकम् ?, इत्यत आहमू. (६६३) आहार उवहि सेज्जा तिन्निवि उण्हा गिहीण सीएऽवि।
तेन उजीरइतेसिंदहओ उसिणेन आहारो॥ वृ. आहार उपधिः शय्या एतानि त्रीण्यपि गृहिणां 'शीतेऽपि' शीतकालेऽप्पुष्णानि भवन्ति, तेन तेषां तक्रादिग्रहणमन्तरेणापि दुहओ'त्तिउभयतोबाह्यतोऽभ्यन्तरतश्च उष्णेन' तापेनाहारोजीर्यते, तत्राभ्यन्तरो भोजनवशात्, बाह्यः शय्योपधिवशात् ॥ म. (६६४) झ्याइंचिय तिन्निवि जईण सीयाई होति गिम्हेवि।
तेनुवहम्मइ अग्गी तओ य दोसा अजीराई॥ वृ. एतान्येवाहारोपधिशय्यारूपाणि त्रीणि यतीनां ग्रीष्मेऽपि' ग्रीष्मकालेऽपि शीतानि भवन्ति, तत्राहारस्यशीतताभिक्षाचयांयां प्रविष्टस्य बहुषु गृहेषु स्तोकस्तोकनाभेन बृहद्रेलालगनात. उपधिरेकमेव वार वर्षमध्येवर्षाकालदर्धाक प्रक्षालनेन मलिनत्वात शय्यायास्तु प्रत्यासन्नाग्निकरणाभावेन, तेन कारणन ग्रीष्मकालेऽप्याहारादीनां शीतत्वसम्प्रवररूपेणो पहन्यते अग्निः' जाठरोवह्निः, तस्माच्चाम्न्युपघाताद्दोषाः
अजीर्णादयः' अर्णबभक्षामान्दायदया जायन्त, ततस्कादिग्रहणं साधूनामनुतं. तक्रादिनापि हि जाठराऽनिरुद्दाप्यते. तेषामपि तथास्वभावत्वात । सम्प्रत्यलपानि द्रव्याणि प्रदर्शयतिमू. (६६५) आयण भंडग सत्तुग कुम्मासा रायमास कल वल्ला।
तूयरिमसूर मुग्गा मासा य अलेवडा सुक्का॥ वृ. ओदनः तण्डुलादिभक्तं 'मण्डकाः कणिक्कमया:प्रतीताएव सक्त वः यवक्षोदरूपाः कुल्माषाः' उडदाः राजमाषाः' सामान्यतश्चवला:श्वेतचवलिकावा, कला' वृत्तचनकाः,सामान्येनवाचनकाः बल्लाः' निष्पावाः, 'तुवरी' आढकी मसूरा द्विदलविशेषामुद्रामाषाचप्रतीताःचकारादन्येऽप्येवंविधा:धान्यविशेषाः शुष्का अनार्दी-अलेपकृतः। सम्पत्यल्पलेपानि द्रव्यामि प्रदर्शयति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org