________________
मूलं-५११
वति, एवं च सकनमपि दिनभ्रान्त्वा रात्री तथैव परिभ्रमन. प्रहरदयसमय श्रावकस्य गृहे प्रविवश, धर्मलाभभणनस्थाने सिंहकेसरा इत्युवाच. सोऽपि च श्रावकोऽतीवगातीर्थो दक्षश्च ततस्तनपरिभावयामासे-नूनमतेन क्वापि न लब्धाः सिंहकसरा मोदका इति चित्तमस्य प्रनष्टं, ततस्तस्य चित्तसंस्थापनाय सिंहकेसराणां भूतं भाजनमुपढौंकितं, भगवन् । प्रतिगृहाण सर्वानप्येतान सिंहकेसरमोदकानिति, सुव्रतेन च परिगृहीताः, ततः स्वाभूतं तस्य चित्तं, श्रावकण चोक्तं भगवन् । अद्यमया पूर्वार्द्ध: प्रत्याख्यातःस किंपूर्णो न वा। इति.ततः सुव्रत उपयोगमूद्धर्व दत्तवान, पश्यति गगनमण्डलमनेकतारानिकपरिकरितमझेरात्रोपलक्षितं. ततो ज्ञानवानात्मनोभ्रम, हा। मूंढनमया विरूपमाचरितं, धिग्मेलोभाभिभूतस्यजीवितं. भोः श्रावकः।सम्यककृतं त्वयायदहं सिहकेसरप्रदानपूर्वपूर्वार्द्धप्रत्याख्यानपरिपूणताप्रश्नेनसंसारे निमज्जन रक्षितः. सतीमेतव चोदना, तत आत्मानं निन्दन विधिना च मोदकान् परिणापयन तथा कथमपि ध्यानानलं प्रज्यालयितुं प्रवृत्तः यथा क्षणमात्रण सकलान्यपि धातिकर्माण्यवोष, ततः प्रादुर्भूतं नस्केवलज्ञानम। सूत्र सुगमम। मू. (५२०) दविहीं उसंथवा खलु संबंधावयणसंथवो चेव।
एक्कक्कोवि य दुविहो पुब्बिं पच्छाय नायव्यो। वृ. द्विविधः खलु संस्तवः तद्यथा-परिचयरूपः श्लाधारूपश्च. तत्र परिचयरूपः सम्बन्धिसंस्तवः लाधारूपोवचनसंस्तवः। तत्रसम्बन्धिनो-मात्रादय-श्वश्रवादयश्चतद्रपतयायःसंस्तव-ससम्बन्धिसंस्तव, वचन-लाधातद्वपोयःसंस्तव-सवचनसंस्तवः, एकैकोऽपिचद्विधा तद्यथा- 'पुब्बिंपच्छार'त्तिपूर्वसंस्तव: पश्चात्संस्तवश्च। नत्र सम्बन्धिसंस्तवस्य द्विविधस्यापि स्वरूपमाहमू. {५२३) मायपिइ पुव्वसंथव सासूसुसराइयाण पञ्छा उ।
गिहि संथवसंबंधं करेइ च पञ्छा वा।। वृ. मातापित्रादिरूपतयाः यः संस्तवः परिचयः स पूर्वसंस्तवो. मात्रादीनां पूर्वकालभावित्वात्, यस्तु श्वश्रूश्वशुरादिरूपतया संस्तव- सपश्चात्संस्तव, श्वश्रूवादीनां पश्चात्कालभावित्वात तत्र साधुक्षिर्थप्रविष्टः सन्गृहिभिःसह संस्तवसम्बन्ध परिचयघटन पूर्व' पूर्वकालभाविमात्रादिरूपतया पश्चातापश्चात्कालभावि श्वश्रूवादिरूपतया वा कराति । कथम ? इत्याह. मू. (५२४) आयवयं च परवयं नाउंसंबंधए तयनुरुवं ।
मम माया एरिसिया ससा व ध्या ननत्ताई। वृ.इह याधुर्भिक्षार्थ गहे प्रविष्टः सन्नाहारत्नम्पटतात्मवयः परवयश्च ज्ञात्वा तदनुरूपं क्योऽनुरूप सम्बध्नाति, दिसावयोवृद्धा चमध्यमवयाः ततोममेदशीमाताऽभूदितिब्रूते.यदिपुनःसोऽपिमध्यमवयास्तत ईशी मम स्वयाभूदिति वदनि. अथ बालवयाप्तता दाहिना नना त्यादि । सम्प्रत्ययंत्र पूर्वरूप सम्बन्धिसंस्तवस्याटाहरणमाह. मू. (५२५) अदिइ दिट्टिपण्हव पुच्छा कहणं ममरिसी जननी।
थणववा संबंधो बिहवासण्हाइदानं च।। वृ.का पिसाधुभिक्षार्थे प्रविष्टः काश्चिनिजमानसमानां स्त्रियमवेक्ष्याऽ हारादिलम्पटनया मातृस्थाने नाधृत्या दृष्टिप्ररन्न वम ईषदश्रुविमोचनं करोति,ततः पुच्छत्तिसास्त्रीपृच्छति, कित्वमधृतोदृश्यसे? इति. ततःसाधो कथन-मम ईदृशी' त्वत्सीजनन्यभूदिति। अत्रदोषानाह-ततस्तयामातृत्वप्रकटनाथसाथमुरखे स्तनप्रक्षेपःक्रियते, परस्परंचसम्बन्ध स्नेहबुद्धिरपोजायत.तथाविधवाग्नुषादिदानंचकरोति मृतपुत्रस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org