________________
पिण्डनियुक्तिः- मूलसूत्रं शक्नुयस्तहिनिवर्त्तयथांनाचत्पावनंयावचध्वमिति ततस्ताःससम्भ्रमपरिहितनिवसनाःपृष्ठतःप्रधाव्य गच्छतः पादयानया, वदन्तिच- हा स्वामिन क्षमस्वैकमपराध निवर्तस्व माऽस्माननुरक्ताः परिहर, एवमुक्तोऽपि स मनागपि न चेतासि रज्यते, ततस्ताभ्यामवाचि स्वामिन । यद्येवं तर्हि प्रजीवनं देहि. येन पश्चादपि युष्मत्प्रसादेन जीवामः, तत एत्रं भवत्विति दाक्षिण्यवशादनुमत्य प्रतिनिवृत्तः,
ततःकृतंभरतचक्रवर्तिनचरितप्रकाशकंराष्टपालनामनाटकं ततो विज्ञप्तो विश्वकर्मणासिंहरथो राजादेव । आषाढभृतिना गष्ट्रपालं नाम नाटकं विरचित, तत्सम्प्रति नत्यतामिति, परं तत्र राजपुत्रपञ्चश. तराभरणविभूषितैः प्रयोजनं. ततो राज्ञा दत्तानि राजपुत्राणां पञ्चशतानां. तानि यथापथमाषाढभूतिना शिक्षितानि, ततः प्रारब्धं नाटकं निर्तितुं. तत्राऽऽषाढभूतिरात्मनेक्ष्वाकुवंशसम्भूतो भरतश्रकवर्ती स्थितो राजपुत्राश्च यथायोगं कृताः सामन्तादयः, तत्र च नाटके यथा भरतन भरतंषदखण्डं प्रसाधितं यथा चतुर्दश रत्नानिनवमहानिधयःप्राप्तायथाचाऽऽदर्शगृहेऽवस्थितस्यकेवलालोकप्रादुर्भावोयथाचपञ्चशतपरिवारेण सप्रवन्यांप्रतिन्नस्तत्सर्वमप्यभिनीयते.ततोराजालोकनचपरितुष्टेनसर्वणापियथाशक्तिहारकुण्डलादीन्याभरणानिसुवर्णवस्त्राणिचप्रभूतानिक्षिप्तानि,ततःसर्वजनानाधर्मनाभंप्रदायपश्चशतपरिवारआषाढभृतिर्गन्तुं प्रावर्त्तत, ततः किमेतत् ? इति राज्ञा निवारितः,
तेनोक्तं किं भरतश्रकवर्ती प्रवज्यामादाय निवृत्तः ? येनाहं निवर्ते इति यतः सपरिवारो गुरुसमीप, वस्त्राभरणादिकं च समस्तं निजभार्याभ्यां दत्तवान्. तच्च प्रावनकं किल तयोति, गृहीता दीक्षा, तदपि च नाटकविश्वकर्मणाकुसुमपुरेनत्तिंतुमारब्धं तत्रापिपञ्चशतसङ्ख्याः क्षत्रिया:प्रत्रग्यांगृहीतवन्तः, ततोलोकेन चिन्तितम-एवं क्षत्रियाः प्रव्रजन्तो निःक्षत्रियां पृथिवीं करिष्यतीति नाटकपुस्तकमग्नी प्रवेशितं। सूत्रं सुगम, नवरं, रायनडगंहपवेसणं'ति राजविदितो यो नटो विश्वकर्मा तस्य गृहे प्रवेशः, 'त्वग्दोषी' कुष्ठी, उपसर्ग:प्रव्रज्याग्रहणे निवारणं, दहनं नाटकपुस्तकस्य । अत्रेवापवादमाह- 'गलन्ने'त्यादि. ग्लाना-मन्दः, 'लपक-' मासक्षपकादि- 'प्राधूर्णकः स्थानान्तरादायातः, स्थविरः' वृद्धः आदिशब्दात्सझकार्यादिपरिग्रहः तेषामायद्रितीयमपवादपदमितिभावः, सेव्यते म्लानाद्यनिहिमायापिण्टोऽपिग्राह्यइत्यर्थः। उक्त मायाद्वारम् । म. (५१९) लम्भंतंपि न गिण्हइ अन्नं अनुगंति अज्ज घच्छामि।
भदरसंतिव काउंगिण्हइ खद्धं सिणिद्राई॥ वृ.अद्याहमुमकंसिंहकेसरादिकंग्रहीष्यामीतिबुद्धयाऽन्यदल्लवनकादिकलभ्यमानमपियन्नगृह्याति, किन्तु नेदवप्सितं. स लोभपिण्डः । अथवा पूर्व तथाविधबद्दयभावेऽपि यथाभावं लभ्यमानं खद' प्रचुर 'स्निग्धादि' लपनश्रीप्रभृतिकंभद्रकरसमिनिकत्वायद्गृह्मानिसलाभपिण्डः। तत्रप्रथमभेदमाश्रित्योदाहरणं. · मू. (५२०) चंपा छमि घिच्छामि मायए नवि माहकसरए।
पडिसह धम्मलाभं काऊणं साहकसरए॥ मू. (५२१) सडरत्तकसरभायण भरणं च पुच्छ परिमढ़े।
उवओग संत चोयण साहुत्ति विगिचणं नाणं ।। वृ. चम्पा नाम पुरी. तत्र सुव्रता नाम साधुः, अन्यदा च तत्र माढकोत्सवः समजानि. तम्मिश्च दिन सुव्रतोऽचिन्तयत-अद्य मया मोदका एव ग्रहीतव्याः तऽपि सिंहकसरकाः, तत इत्थं सम्पधार्य भिक्षां प्रविष्टो लोलुपतथाऽन्यत्पतिषेधेन सिंहकेसरमोदकांधला भमानस्तावत्परिभणति स्म यावत्सार्द्ध प्रहरठ्यं ततो न लब्धा मादका इति प्रनष्टचित्ता बभूव. ततो गृहद्वार प्रविशन वक्तव्यस्य धर्मलाभस्य स्थान सिंहकेसरा इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org