________________
पिण्डनिर्युक्ति:- मूलसूत्रं नान्दीपात्रामादाय भिक्षार्थं निर्जगाम, प्रविष्टश्च कापि कौटुम्बिकगृहे, दृष्टावतत्र प्रचुराः सेवकिकाः, घृतगुडादीनि चप्रभूतानि प्रगुणीकृतानि ततोऽनेकधा वचनभङ्गीभिः सुलोचनाभिधाना कौटुम्बिकगृहिणी याचिता, तथा च सर्वया प्रतिषिद्धो न किमपि ते ददामीति, ततः सञ्जतामर्षेण बभणे क्षुल्लेकेन नियमादिमाः सेवकिकाः सघृतगुडामयागृहीतव्याः, सुलोचनाऽपिसामर्ष क्षुल्लकवचः श्रुत्वा रानातप्रकोपाप्रत्युवाच- यदित्वमेतासांसेवकपकानां किमपिलभसे ततो मे नासापुटात्वया प्रस्रवणं कृतमिति, ततः क्षुल्लकोऽचिन्तयइ अवश्यमेतन्मया विधातव्यम्, एवं च विचिन्त्य गृहान्निर्ययो, प्रपच्छ च कस्यापि पार्श्वे - कस्येदं गृहम् ? इति सोऽवादीत्विष्णुमित्रस्य तत- पुनरपि क्षुल्लकः पृच्छति स इदानीं क वर्त्तते ?, तेनोक्तं- पर्षदि, ततः पर्षदि गत्वा सहर्ष इत्र पज्जान् पृष्टवान्- प्रो । युष्माकंमध्ये को विष्णुत्रिः ?, जना अवादिषुः किं साधो । तव तेन प्रयोजनं ?,
साधुवोचत् तं किमपि याचिष्ये, स च तेषां सर्वेषामपि प्रायो भगिनीपतिरिति सहास तैरवाचिकृपणो ऽमैनते किमपि दास्यतीत्यस्मानेव याचस्व, ततो विष्णुमित्रो मामंऽपभ्राजना भूदिति तेषामग्रतः कृत्वा भाण- अहंभो । विष्णुमिज्जोऽहंयाचस्व मां किमपि, मांकेलिवचनममीषां कर्णे काषीः, ततोऽवादीत क्षुल्लक:याचेऽहं यदि त्वं महेलाप्रधानानां षण्णां पुरषाणामन्यतमोन भवति, ततः पर्षजन्ना अवादिषुः - केते षट् पुरुषा महेलाप्रधाना ? येषामन्यतमोऽयमाशङ्कयते, ततः क्षुल्लक आह- श्वेताङ्गुलिर्बकोङ्गायकः किङ्करः स्त्रायकः गृधवरिङ्गी इदज्ञइति एतेषांचषष्णामपिकथानकान्यमूनि क्वचिद्भामेकोऽपिपुरुषो निजभार्याच्छन्दनुवर्त्ती, सचप्रातरेवजातबुभुक्षोनिजभार्याभोजनंयाचते, साचवदति- नाहमालस्येनोत्थातुमुत्सहेततस्त्वमेवसमाकर्ष चुल्लयाभस्मप्रक्षिपतत्रप्रातिवेश्मिकगृहादीनीयवह्यिं प्रज्वालयतमिन्वनप्रक्षेपणेसमारोपय चुल्लयाः शिरसि स्यालीं, एवंयावत्पक्त्वा कथय, ततोऽहं परिवेषयामीति, सचतथैवप्रतिदिवसंकुरुते, ततो लोकेन प्रातरेवास्य चुल्लया भस्मसमाकर्षणेन श्वेतीभूताङ्गुलिदर्शनात्सहासं श्वेताङ्गुलिरिति नाम कृतम्, एष श्वेताङ्गुलिः ।
तथाक्वचिद्वामेकोऽपिपुरुषोनिजभार्यामुखदर्शनसुखलम्पटस्तदादेशवर्त्ती, अन्यदा तथाभार्ययाबभणेयथाऽहमालस्येनभुक्ता, ततस्त्वमेवोदकंतडागादानय, सचदेवताऽऽदेशमिव भार्याऽऽदेश-मभिमन्यमानः प्रतिवदति - यदादिशसि प्रिये। तदहं करोमि, ततो दिवसे मा लोको मां द्राक्षीदिति रात्रो पश्चिमयामे समुत्थाय प्रतिदिवसं तडागादुदकमनायति, तस्य च तत्र गमनागने कुर्वतः पदसञ्चारशब्श्रवणतो घटभरणबुद्धुशब्दश्रवणतश्च तडागपालीवृक्षेषु प्रसुप्ता बका उत्थायोड्डीयन्ते, एषचवृत्तान्तोलीकन विदितः ततोऽस्यार्थस्य सूचनार्थं हासेनवकोड्डायकइतिनाम कृतं, एषबक्कोडायकः। तथाक्कचिद्ग्रामेकोऽपिपुरुषो भार्यास्तनजवनादिस्पर्शलम्पटो भार्याच्छन्दानुवर्त्ती, स च प्रातरेवोत्थाय कृताञ्जलिपग्रहो वदति - दयिते । किं करोमि ?, सा च वदतितडागादुदकमानय, ततो यत्प्रिया समादिशतीत्युदित्वा तडागादुदकमानयति, पुनरपि भणति किं करोमि प्राणश्वरि । मा वदति - कुसूलादाकृष्य तण्डुलान् कण्डय एवं यावद्भोजनादूर्ध्वं ममप्रादान् प्रक्षाल्य धृतन फाणयति, स च सर्व तथैव करोति, तत एवं लोकन ज्ञात्वा तस्य किङ्कर इति नाम निवेशितं, एष किङ्करः । तथा कचिद्याभे कोऽपि पुरुषां भार्याऽऽदेशवर्त्ती, स चान्यदा निजभार्यामवादीत् प्राणेश्वरि । स्नातुमहमिच्छामि, तयोक्तं यद्येवं तह्यांमलकान शिलायां वर्त्तय परिधेहि स्नानपोतिकां अभ्यङ्गय तैलेनात्मानं गृहाण च घटं ततस्तडागे स्नात्वा घटं च जलेन भृत्वा समागस्नायक इति नाम कृतं, एष स्नायकः
तथा कचिद्ग्रामे कोऽपि पुरुषो भार्याऽऽदेशविधायी, अन्यदा च सा रसवत्यामासने समुपविष्टा वर्त्तते, साचतेनभोजनमयाचि, तयोक्तं ममसमीपे स्थालमादाय समागच्छेः सोऽपियत्प्रियतमा समादिशतितन्मे प्रमाणमिति ब्रुवंस्तस्याः समीपं गतः तया परिवेषितं भोजनं, तत उक्तं- भोजनस्थाने गत्वा भुङ्क्ष्व, ततः स
بوب
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org