________________
मूलं-५०३
भोजनस्थानंगत्वाभाक्तुं प्रवृत्त- ततःपुनरपितेनतीमनंयाचित्तं, साचप्रत्युवाच स्थालमादायममसमीपे समागच्छः, ततःसगृध्रइवउत्कटिकोरियनस्थालेनगृहीतेनयाति.एवंतक्रादिकमपिगृह्याति,ततएतल्लोकेन ज्ञात्वा हासेन गृध्रइवरिङ्गीति नाम कृतं. एष गृध्रइवरिवी । तथा कचिद्वामे भामुखप्रलोकनसुखलम्पटस्तदादेशकारी कोऽपि पुरुषः तस्यान्यदा स्वभार्यया सह विषयसुखमनुभक्तः पुत्रो बभूव, सच पालनक एव स्थितोऽतिबालत्वात पुरीषमुत्सृजति. तेन च पुरीषण पालनकं बालवस्त्राणि च खरण्ठ्यन्ते, ततः सा भणति-बानस्य पुते प्रक्षालय पालनकं बालवस्त्राणि, च ततो यत्प्रिया समादिशति तत्करोमीति वस्तथैव करोति, एवं सर्वदेव, ततोलोकेनैतद्ज्ञात्वा हदनं प्रक्षालपियु बालस्य जानातीतिकृत्वा हदज्ञ इति नाम तस्य कृतं, एष हदज्ञः। तत एवमुक्ते क्षुल्लकेन सर्वैरपि पर्षजनैरेककालमट्टहासेन हसद्भिरभाणिक्षुल्लक । एष घण्णामपिपुरुषाणां गुणानाददाति तन्मन महेलप्रधानं याचिष्ट, विष्णुत्रिऽवादीत्-नाहं षण्णा पुरषाणां समान-स्तस्माद्याचस्व मामिति. ततः क्षुल्लकेनोक्तं देहि मे धृतगुडसंयुक्ताः पात्रभरणप्रमाणाः संकिकाः, विष्णुमित्रणाक्त-ददाभि,ततःक्षुल्लकंगृहीत्वानिजगृहाभिमुखंचलितवान् समागतोनिजगृहद्वारे, तत- क्षुल्लेकनाभाणि-प्रथममपि तव गृहे समागतोऽहमासं परं तवभार्यया प्रतिज्ञा व्यधायि यथा न किमपि ते दास्यामि, तत इदानी यधुक्तं तत्समाचर. तत एवमुक्ने, विष्णुमित्रोऽवादीत-यद्येवं तर्हि क्षणमात्रमेव गृहद्वारेवतिष्ठस्वपश्चादाकारयिष्यामि ततःप्रविष्टोगृहमध्येमित्रः, पृष्टाचतननिजभार्या-यथाराद्धाःसेवकिकाः प्रगुणीकृतानि धृतगुडादीनि ?, तयोक्तं कृतं सर्व परिपूर्ण, ततो गुडं प्रलोक्य स्तोक एष गुडो नैतावता सरिष्यतीति मालदानय प्रभूतं सेवकिकाः धृतगुडादीनि च दातुमारब्धानि, अत्रान्तरे गुडमादाय सुलोचना मालादुत्तरितुं प्रवृत्तापरं न पश्यतिनिःश्रेणिं, ततो विस्मितदृष्टयाप्रसरंयावदालोकते तावत्पश्यतिक्षुल्लुकाय घृतगुडसंयुक्ताः सेवकिका दीयमानाः. ततोऽहमनेन क्षुल्लकेनाभिभूतेत्यभिमानपूरितहृदया माऽस्मै देहि माऽस्मै देहीति महता शब्देन पूत्कुरुते, क्षुल्लोकोऽपि तस्याः सम्मुखमवलोक्य मया तव नासिकापुटे मूत्रितमितिनिजनासापुटेऽङ्गल्यभिनयेन दर्शयति, दर्शयित्वा च भूतघृतगुडसेवकिकापात्रो जगाम निवजसताविति। एतदेव रूपकाष्टकेनदर्शयति. मू. (५०४) इट्टगछणमि परिपिंडियाण उल्लाव को नुहु पगेव।
___ आनिज्ज इट्टगाओ ? खुड्डो पनाह आणेमि॥ मू. (५०५) जडविय ता पन्नत्ता अगुलधयाहिं न ताहि ने कन्न।
'जारिसियाआ इच्छह ता आनेमित्ति निक्खंतो! मू. (५०६) आहासिय षडिसिन्दा भणइ अगारिं अवरिसमा मन्झं।
जड लहसि तान मे नामाप कुणुस भायंति सा आहे ।। मू. (५०७) करप घर पुच्छि ऊणं परिमाए अमुड कड़रा पुच्छिन्तु ।
कि तेनऽम्ह जायसुसो किविणो दाहिइ न तुन्झ॥ मू. (५०८) ____ दाहित्ति तेण भणिए जइ न भवसि छन्नमेसिपुरिसाणं ।
अन्नयगे तो तेऽहं परिगामझमि पणयामि। मू. (५०९)
सेयंगुलि बगुड्डावे. किंकरे पहायए तहा।
गिद्वावरंस्विहहन्नएयपुरिसाहमाछाउ॥ मू. (५१०) जायसनपरिमाऽहं इट्टगा देहपिव्वमइगंतु।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org