________________
૩૬૪
पिण्डनिर्युक्तिः- मूलसूत्रं
दुत्पाट्य शेषभक्तस्योपरि निक्षिप्तमपि भण्यत तता विशेषणान्तरमाह - पृथक्कृते स्थाल्या बहिर्निष्काशित शेषं यद्भक्तं तत्साधूनां कल्पते । अथवा 'आभावनया' उद्देशेन न तु सिक्थादिपरिगणनेन यदि तावन्मात्र कापटिकादिभ्यां दत्तं स्यात् ततः शेषं कल्पते । तदेवमभिहितमध्यवपूरकद्वारं, तदभिधानाच्चाभिहिताः षोडशाप्युद्गमदोषाः । सम्प्रत्येतेषामेव विभागमाह
मू. (४२२)
एसो सोलस ओ. दहा कीरइ उग्गमा । एगो विसाहिकांडी, अविसोही उचावरा ।।
वृ. एष षोडशभेद उद्गमः सामान्येन द्विधा, तद्यथा- 'एका विशाधिकादिः एको भेदो विशोधिकोटिरूपः अपरा च 'अविशोधिः' 'अविशोधिकोटि:' अविशांधिकोटिरूपो द्वितीयो भेद इत्यर्थः । तत्र यद्दोषस्पृष्टमक्ते तावन्मात्रेऽपनीतं सति शेषं कल्पते स दोषो विशोधिकोटिः शेषस्त्वविशोधिकोटिः ।
मू. (४२३)
आहाकम्मुदसिय चरमतिगं पड़ मीसजाए य । बायरपाहुडियावि य अज्झायरण य चरिमदुगं ॥
वृ. आधाकर्म सप्रभेदम्, १ आशिकस्य' विभागाद्दशिकस्यान्त्यभेदत्रयं २ तथा 'पृतिः भक्त पानरूपा ३ मिश्रजात' पाषण्डिगृहमिश्रसाधुगृहमिश्ररूपं ४ बादरा प्राभृतिका ५ अध्यवपूरकस्य च 'चरमद्रिक' स्वगृहपाषण्डिमिश्रस्वगृहसाधुमिश्ररूपम् ६, एते उद्रमदोषा अविशोधिकोटिः । अनया चाविशोधिकोट्या अवयवेन स्पृष्टं शुद्धं भक्तं यद्दोषदुष्टं भवति तं दोवमाह -
मू. (४२४)
उग्गमकोडी अवयव लेवालेव य अकयए कप्पे । कंजियआयामगचाउलोयसंसट्टपूईओ ॥
वृ. 'उद्गमकोट्याः' उद्गमदोषरूपाया अविशांधिकोट्या 'अवयवेन' शुष्कसिक्थादिना तथा 'लेपेन' तक्रादिना 'अलेपेन' वल्लचणकादिना संस्पृष्टयदृभक्तं तस्मिन्नुज्झितेऽपियत् अकृते कल्पे अकृतकल्पये इत्यर्थः पात्रं यत्पश्चात्परिगृह्यते तत्पूतिरवगन्तव्यम् । इह कश्चिन्मतिदीर्वल्यादित्यं विकल्पेत- यथा यदेव साधूनाध्यय निर्वर्त्तितं तदेवकमादनमायाकर्म भवति, न शेषमवश्रावणकाञ्जिकादि, ततस्तत्संस्पृष्टं पूतिर्न भवतीति ततस्तदभिप्रायनिराकरणार्थमाह- 'कंजि' इत्यादि. इह साध्वर्थमोदनेऽभिनिर्वत्र्त्यमाने यत्तत्सत्कं काञ्जिकादि तदप्याघाकर्मैव, तदवयवरूपत्वात्, ततः काञ्जिकनाऽऽयामेन - अवश्रावणेन चाउलोदकेन च यत्संस्पृष्टं तदपि पूतिर्भवति । एतदेव ख्पकत्रयेण भाष्यकृद्याख्यानयति
मू. (४२५ )
सुक्केऽवि जं ठिक्कं तु असुइणा धावए जहा लाए। इह सुक्काऽवि छिक्कं धावड़ कंमण भाणं तु ? ॥ वालवत्ति जं वृत्तं जपि दव्वमलेवई ।
[भा. २८]
मू. (४२६)
[भा. २९]
मू. (४२७)
[भा. ३० ]
वृ. सुगमं नवरमाद्यरूपकण अवयव' इतिपदंव्याख्यानं द्वितीयरूपकण लेवालेव' इनि, जत्राय भावार्थ:वल्नचनकादिद्रव्यमलेपकृत यदि प्रथममनाभागादिकारणतः पात्रं गृहीत्वा पश्चात्कथमपि परिज्ञातं परित्यज्य पात्रं कल्पयन्ति-कल्पत्र्येण प्रक्षालयन्ति, किं पुनस्तक्राटिक लेपकृगृहीत्वा तत्र सुतरां कल्पत्रयेण प्रक्षालनं कर्त्तव्यम् इति परिज्ञापनार्थ लेपालेप इत्युक्तं तथा यंदेव मुख्यवृत्त्या साधूनाधाय क्रियते तदेवाधाकर्म
तंपि वत्तुं न कप्पंति, तक्काड़ किमु लेवई ? ।। आहाय नं. कीरड तं तु कम्म, वज्जेहिही आयणमंगमेव । सांवीर आयामग चाउली वा, कम्मंति तो तग्गहणं करेति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org