________________
मृलं-४२७ नान्यदिति बदध्या शिष्या वर्जयिष्यन्ति ओदनमवक केवलं न शेषं तण्डुलोदकादिकं ततो गुरवा. भद्रबाहुस्वामिनःसौवीरावश्रावणतण्डुलोदकान्यप्याधाकर्मेतिपरिज्ञापनार्थतद्रहणं-सौवीरादिग्रहणविशेषतः कुर्वन्ति । तदेवमविशोधिकोटिरुक्ता, सम्प्रति विशोधिकोटिमाह. मू. (४२८) सेसा विसोहिकोडी भत्तं पानं विगिंच जहसत्तिं।
अणलक्खिय मीसदवे सब्वविवेगेऽवयव सुद्धो ।। वृ. शेषांघादेशिकं नवविधमपि च विभागौदेशिकम्-उपकरणपूतिर्मिश्रस्याद्यो भेदः स्थापना सूक्ष्मप्राभृतिका प्रादृष्करणं क्रीनप्रामित्यकं परिवर्तितमभ्याहृतमुभिन्नं मालापहृतमाच्छेद्यमनिसृष्टमध्य. वपूरकस्याद्या भेदश्रेत्येवंरूपा विशोधिकोटिः, विशुध्यति शेषं शुद्धं भक्तं यस्मिन्नुभृते यद्वा विशुद्ध्यति पात्रमकृतकल्पत्रयमपि यस्मिन्नुज्झितेसा विशोधिः, सा चासौ कोटिश्च-भेदश्र विशोधिकोटिः, उक्तं च
उद्वेसियंमि नवगं उवगरणे जंच पझ्य होई। जावंतियमीसगयं च अज्झायरए यपढमपयं ।। परियट्टिए अभिहडे उब्भिन्ने मालोहड इय। अच्छिन्ने अणिसिट्टे पाआयर कीय पामिच्चे ।। सहमा पाहडियावि य ठवियगपिंडा यजोभव विहो । सव्वावि एस रासी विसोहिकाडी मुणेयव्यो।।
अत्र विधिमाह-'विगिंन जहसत्ति' अनया विशोधिकोट्या यत् संस्पृष्टं भक्तं पानं वा तद्यथाशक्ति 'विगिश्च परित्यज, इयमत्र भावना-भिक्षामटता पूर्वपात्रेशुद्धं भक्तं गृहीतं,ततस्तत्रैवानाभोगादिकारणवशतो विशोधिकोटिदोषदृष्टंग्रहीत. पश्चाच्च कथमपिज्ञातं-यथैतद्विवक्षितंविशोधिकोटिदोषदष्टंभया गृहीतमिति, ततो यदि तेन विनापि निर्वहति तर्हि सकलमपि तद्विधिना परिष्ठापयति, अथ न निर्वहति तदा यदव विशोधिकोटिदोषदृष्टं तदेव तावन्मात्रं सम्यक परिज्ञाय परित्यजति, यदि पुनरलक्षितेन सदृशवर्णगन्धादितया पृथक परिज्ञातुमशक्येन मिश्रितं भवति यद्वा 'द्रवेण' तक्रादिना तदा सर्वस्यापि तस्य विवेकः. कृते च सर्वात्मना विवेके यद्यपि केचित्सूक्ष्मा अवयवालगिताभवन्ति तथापि तत्रपात्रेऽकृतकल्पेऽप्यन्यतः परिगृह्यन शद्धो यतिः त्यक्तभक्तादेर्विशोधिकोटित्वाद. विवेकशतभिवतिमू. (४२९) दव्वाइओ विवेगो दव्वे जं दव्यजंजहिं खेत्ते।
काले अकालहीनं असढो जंपस्सई भावे॥ वृ. 'द्रव्यादिकः' द्रव्यक्षेत्रकालभावविषयोविवेकः, तत्रयव्यंपरित्यजतिसद्रव्यविवेकः, तथापरित्याज्यं यत्र क्षेत्रे परित्यन्यते स क्षेत्रविवेकः क्षेत्रे विवेकः क्षेत्रविवेक इति व्युत्पत्तेः, तथा यदिशोधिकोटिदोषदष्टमकालद्दीन-शीघ्रंपरित्यज्यतएषकालतो विवकः इहयदेवदोषदष्टंभक्तादिपरिज्ञातंतदैवतत्कालविलम्बाभावन परित्यक्त व्यं, परित्यागबुद्ध्या वा पृथग-भिन्न स्थाने कर्त्तव्यमन्यथा भावतस्तत्परिग्रहात्संयमहानिप्रसक्तः तत उक्त मकालहीनमिति.तथांयत अशठः अरक्त दिए:सनदोषदष्टंपश्यतिहष्टाचाका. लहीन शीघ्र परित्यजति स 'भाव' भावतो विवकः । इह निर्वाह सति विशाधिकाटिदोषसम्मिअंसकलमपि परित्यक्तव्यम, अनिवहि तु तावन्मानं, तत्र विधिमुपदर्शयितुकामः प्रथमतचतुर्भङ्गिकामाह . मू. (४३०) सुक्कोल्लसरिसपाए असरिसपाए य एत्थ चउभंगा।
__ तुल्ने तुल्लनिवाए तत्थ दुवे दान्नऽतुल्ला उ॥ वृ. अत्र शुष्कस्याऽऽर्द्रस्य च ‘सहशे' समानेऽन्यस्मिन वस्तुनि मध्ये पतिते सति तथा 'असदृशे' असमानेऽन्यस्मिन् वस्तुनिमध्ये पतिते सति चतुर्भङ्गीभवति, सूत्रे चपुंस्त्वनिर्देशआर्षत्वात, चत्वारोभङ्गा भवन्तीत्यर्थः ते चेमे शुष्क शुष्कंपतितं. शुष्क आर्द्रम, आर्टेशुष्कम, आद्रे आमिति, तत्र येन येन पंदन या
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org