________________
२४३
मूलं-१३ मानत्वात, अक्षादिगतपरमाणुसवातस्य चाविवक्षणादसद्भवतः पिण्डस्थापना, चित्रकर्मण्यपि यदा एकविद्धालिखनेन पिण्डस्थापना यषैव पिण्ड आलिखित इति विवक्षा तदा प्रभूतद्रव्यसंश्लेषाकारादर्शनादसद्भावपिण्डस्थापना, यदा पुनरेकबिन्द्रालिखनेऽपि एषमया गुडपिण्ड ओदनपिण्डः सक्तु पिण्डो वाऽऽलिखित इति विवक्षातदा सद्भावतः पिण्डस्थापना॥ अमुमेव सद्भावासद्भावस्थापनाविभागं . म. (१४) इक्को उअसब्भावे तिर्खा ठवणा उ होइ सब्भावे। चित्तेसु असम्भावे दारुअलेप्पोवले सिवरो॥
भा.७] वृ. एकोऽक्षो वराटकोऽङ्गुलीयकादिर्वा यदा पिण्डत्वेन स्थाप्यते तदा सा पिण्डस्थापना असद्भावे' असद्भावविषया, असद्भाविकीत्पर्थः, तत्र पिण्डाकृतेरनुपलभ्यमानत्वात्, अक्षादिगतपरमाणुसङ्घातस्य चाविवक्षणात्।यदातुत्रयाणामक्षाणांवराटकानामङ्गुलीयकादीनांवापरस्परमेकत्रसंश्लेषणकरणेनपिण्डत्वेन स्थापनातदासापिण्डस्थापना सदभावे' सदभाविकी.तत्रपिण्डाकृतेरुपलभ्यमानत्वात त्रयाणांचेत्युपलक्षणं तेन द्वयोरपि बहूनां चेत्यपि द्रष्टव्यं । तथा 'चित्रेषु' चित्रकर्मसु यदैकबिद्धालिखनेन पिण्डस्थापना तदा साऽप्यसद्भावे, यदा तु चित्रकर्मस्वपि अनेकविन्दुसंश्लेषालिखनेन प्रभूतद्रव्यसङ्गातात्मकपिण्डस्थापना तदासासद्भावस्थापना, पिण्डाकृतस्तत्रदर्शनात्।तथादारुकलेप्यालेषुपिण्डाकृतिसम्पादनेनयापिण्डस्य स्थापनास इतरः'सद्भावस्थापनापिण्डः तत्रपिण्डाकारस्यदर्शनात्॥तदेवमुक्तःस्थापनापिण्डः,सम्पतिद्रव्यपिण्डस्यावसरः, नोआगमतस्त्रिधा, तद्यथा-ज्ञशरीरद्रव्यपिण्डः भव्यशरीरद्रव्यपिण्डः शरीरभव्यशरीरंव्यतिरिक्त द्रव्यपिण्डन, तत्र पिण्डशब्दार्थज्ञस्ययच्छरीरं सिद्धशिलातलादिगतमपगतजीवितं तद्भूतपिण्डशब्दार्थपरिज्ञानकारणत्वात्ज्ञशरीरद्रव्यपिण्डः, यस्तुबालकोनेदानीमवबुध्यतेपिण्डशब्दार्थम् अथ चावश्पमायत्यां तेनैव शरीरेण परिवर्द्धमानेन भोत्स्यते स भावपिण्डशब्दार्थपरिज्ञानकारणत्वाद् भव्यशरीरद्रव्यपिण्डः ॥ शरीरभव्यशरीरव्यतिरिक्तं तु द्रव्यपिण्डं नियुक्ति कृदाहम.(१५) तिविहो उदव्वपिंडो सच्चित्तो मीसओ अचित्तोय।
___ एक्केकस्स य एत्तो नव नवभेआउ पत्तेयं॥ वृ. ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यपिण्डस्त्रिधा, तद्यथा-सचित्तो मिश्रोऽचित्तश्च, तत्र मिश्रः, . सचित्ताचित्तरूपः, इह पृथिवीकायादिकः पिण्डत्वेनाभिधास्यते, सच पूर्वे सचितो भवति. ततः स्वकायशस्त्रादिभिः प्रासुकीक्रियमाणः कियन्तं कालं मिश्रो भवति. तत ऊर्ध्वमचितः, तत एतदर्थख्यापनार्थं सचित्तमिश्राचित्ताः क्रमेणोक्ताः। 'इतो' भेदत्रयाभिषाधानदनन्तरम' एकैस्य' सचित्तादेभेदस्य प्रत्येक नवनव भेदावाच्या भवन्ति।
पुढवी आउकाआ तेऊ वाऊ वणस्सई चव।
. इंदिय तइंदिय चउरो पंचेंदिया चव॥ वृ. इहपिण्डशब्दःपूर्वगाथातोऽनुवर्तमानःप्रत्येकंसम्बध्यते.तद्यथा-पृथिवीकायपिण्डोऽपूकायपिण्डतेजस्कायपिण्डो वायुकायपिण्डो वनस्पतिकायपिम्डो द्वीन्द्रियपिण्डस्त्रीन्द्रियपिण्डश्चतुरिन्द्रियपिण्डः पवेन्द्रियपिण्डश्च ॥ सम्प्रत्याषामेव नवानां भेदानां सचित्तत्त्वादिकं बिभावयिषुः पृथिवीकार्य भावयतिमू. (१७) पुढवीकाओ तिविहो सच्चित्तो मीसओ य अच्चित्तो।
सच्चित्तो पुन दविहो निच्छयववहारओ चेव॥ वृ. पृथिवीकायरित्रविधः. तद्यथा-सचित्तो मिश्रोऽचित्तश्च, सचितः, पुनधिा. तद्यथा- निश्चयतो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org