________________
२४४
पिण्डनियुक्तिः-मूलसूत्र
व्यवहारतश्च॥ एतदेव निश्चयव्यवहाराभ्यां सचित्तस्यद्वैविध्यं प्रतिपादयतिमू. (१८) निच्छयओ सचित्तो पुढविमहापब्वयाण बहुमज्झे।
अचित्तभीसवज्जो सेसो ववहारसच्चित्तो।। वृ. निश्चयत- सचितः पृथिवीकायो धर्मादीनां पृथिवीना मेर्वादीनां महापर्वतानामुपलक्षणमेतत् तेन टङ्कादीनां च, बहुमध्वयभागेवेदितव्यः, तत्राचित्तताया मिश्रतायाच हेतूनां शीतादीनामसम्भवात, शेषः पुनः अचित्तमिश्रवों वक्ष्यमाणस्थानसम्भविमिश्राचित्तंव्यतिरिक्तो निराबाधारण्यभूम्यादिषु व्यवस्थितो व्यवहारतः सचितो वेदितव्यः। उक्तः ॥ सचित्तपृथिवीकायः, सम्प्रति तमेव मिश्रमाहमू. (१९) खीरदुमहेट्ठपंथे कट्टोले इंधने यमीसो उ।
पोरिसिएग दुग तिगंबहुइंधनमज्झथोवे य॥ वृ. 'खीरदुमेहट्ट' त्ति क्षीरद्रुमा' वटाश्वत्थादयस्तेषामधस्तान-तले यः पृथिवीकायः स मिश्रः, तत्र हि क्षीरद्रुमाणांमाधुर्येणशस्त्रत्वाभावाकियान्सचित-शीतादिशस्त्रसम्पर्कसम्भवाञ्चकियानचितइतिमिश्रता, तथा पति ग्रामान्नगराद्वा बहिर्यः, पृथिवीकायोवर्तते सोऽपि मिश्रो, यतस्तत्र गन्त्रीचक्रादिभिर्य उत्सातः पृथिवीकायःसकियान्सचित्तःकियांश्चशीतवातादिभिरचित्तीकृतइतिमिश्नः, कट्टोले'त्तिकृष्टोएलविदारितः सोऽपिप्रथमतोहलेनविदार्यमाणःसचित-ततःशीतवातादिभिःक्रियानचित्तीकिश्यते इतिमिश्रः,तथाऽऽो जलमिश्रित-, तथाहि-मेघस्यापिजलं सचित्तपृथिवीकायस्योपरि निपतत् कियन्तंपृथिवीकायं विराधयति तता जलार्द्रपृथिवीकायो मिश्र उपपद्यते, सोऽप्पन्तर्मुहूर्तादनन्तरमचित्तीभवति, परस्परशस्त्रत्वेन द्वयोरपि पृथिव्यपकाययोरचित्तीभवनसम्भवात्, यदा त्वतिप्रभूतं मेघजलं निपततितदा तज्जलं यावन्नाद्यापि स्थिति बध्नातितावत मिश्रःपृथिवीकायः, स्थितिबन्धेतुकृतेसतिसचित्तोऽपिसम्भाव्यते, तथा इन्धने' गोमयादौ मिश्रः, तथाहि-गोमयादिकमिन्धनं सचित्तपृथिवीकायस्य शस्त्रं, शस्त्रेण च परिपीड्यमानो यावन्नाद्यापि सर्वथापरिणमति तावन्मिश्रः । अत्रैवेन्धनविषये कालमानमाह- 'पोरिसी' त्यादि, बहिन्धनमध्यगत एकां पौरुषी यावन्मिनो मध्यमेन्धनसम्पृक्तस्तु पौरुषौद्विकम् अल्पेनन्धनसम्पृक्त स्तु पौरुषीत्रिकं तत उर्वमचित्त इति॥ तदेवमुक्तो मिश्रः पृथिवीकायः, साम्पतमचित्तमाहम. (२०) सीउण्हखारखत्ते अगीलोणूसअंबिलेनेहे।
वुकंतजोणिएणं पयोषणं तेणिम होइ॥ कृ.इहसर्वत्रसप्तमीतृतीयाऽर्थेप्राकृतलक्षणवशात,तथाचाहपाणिनिःप्राकृतलक्षणे- 'व्यत्ययोऽप्यासा' मित्यवसूत्र सप्तमी तृतीयाथै, यथा तिसुतेसुअलंकिया पुह्वी' इति, ततोऽयमर्थः-शीतोष्णक्षारक्षत्रेण, तत्र शीत प्रतीतम उष्णः-सूर्यादिपरितापः क्षारः-यवक्षारादिः क्षत्रं करीषविशेषः- एतः, तथा अग्निलोणूसअंबिलनहे' इति अग्नि:-वैश्नावरः लवणं प्रतीतम ऊषःऊषरादिक्षवाद्भवो लवणिमसम्मिश्रो रजोविशेषः, आम्लं-काधिक स्नेहः-तैलादिः एतैश्वाचितः पृथिवीकायो भवति, इह शीताग्नम्लक्षारक्षत्रस्नेहाः परकायशस्त्राणि, ऊषः, स्वकायशस्त्रम्, उष्णेश्वेह सूर्यपरितापरूपः, स्वभावोष्णः तथाविधपृथिवीकायपरिताप-रूपावागृह्यते नाग्निपरितापल्पस्तस्याग्निग्रहणेनैवगृहीतत्वात,ततःसोऽपि,स्वकायशस्त्रोपादानेन परकायशस्त्रोपादानेन चान्यान्यानि स्वकायपरकायशस्त्राणुपुलक्ष्यन्ते, यथा कटुकरसो मधुररसस्य स्वकायशस्त्रमित्यादि.एतेनपृथिवीकायस्याच्तित्ततयाभवनंचतु प्रतियादितंद्रष्टव्यं, तद्यथा-द्रव्यतःक्षेत्रतः कालतो भावतच, तत्र स्कायेन परकायेण वा यदिचित्तीकरणं तद्रव्यतः यदा तु क्षारादिक्षेत्रोत्पन्नस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org