________________
पिण्डनियुक्तिः- मूलसूत्रं स्तान भिक्षावेलायां भिक्षामप्राप्नुवतो दृदा संवतानामर्थाय यद्वा स्वस्याऽऽत्मनोऽर्थाय तेषां करुणानां कृपास्थानानां दरिद्रसार्थमानुषाणां सकाशादाच्छिद्य यद्ददाति स्तनः तत् स्तनाच्छेद्य द्रष्टव्यं तच्च साधूनां न कल्पते, यतस्तस्मिन् गृह्यमाणे येषां सम्बन्धि नद्रव्यं ते पूर्वोक्त प्रकारेणैकानेकसाधूनां भक्तादिव्यवच्छेद कुर्वन्ति.यद्वा-'प्रद्वेष' रोषमुपयान्ति तथाचसतिसान्निष्काशनकालान्तरेऽपितेषांपाचे उपाश्रयाप्रतिलम्भ इत्यादयो दोषाः, यदि पुनस्तेऽपि सार्थिका वक्ष्यमाणप्रकारेणानुजानतेतर्हि कल्पते। मू. (४०४)
संजयभद्दा तेना आयंती वा असंथरे जइणं ।
जइ देति न घेत्तव्यं निच्छुभवोच्छेउमा होजा॥ मू. (४०५) घयसत्तुयदिट्ठता समणुन्नाया वघेत्तुणं पच्छा।
देति तयं तेसिंचिय समणुन्नाया व ति॥ मू. (४०६) घयसत्तुगदि}तो अंबापाए य तप्पिया पियरो।
___ काममकामेधम्मानिओइएअम्हविकयारं।। वृ.इहस्तनाअपिकचित्संयतभद्रकाभवन्ति,साधवश्रकदाचिदरिद्रसार्थनसहक्कापिव्रजन्ति,ततस्तेषां साधूनांभिक्षावेलायाम् असंस्तरे अनिवहितेस्तेनाःस्वग्रामाभिमुखंप्रत्यागच्छन्तोवाशब्दातस्वग्रामादन्यत्र गच्छन्तो वा यदि तेषां दरिद्रसार्थमानुषाणां बलादाच्छिद्य भक्तादिप्रयच्छन्ति तर्हि न ग्राह्यं यतो मा भूत 'निच्छोभः' सान्निष्काशनं एकानेकसाधूनां तेभ्यो भक्तादिव्यवच्छेदो वा, यदि पुनस्तेऽपि सार्थिका स्तेनैर्बलाद्दाप्यमाना एवं ब्रुवते, यच्चास्माकमहो घृतसक्तु दृष्टान्त उपातिष्ठत, घृतं हि सक्तु मध्ये प्रक्षिप्त विशिष्टसंयोगाय जायते, एवमस्माकमप्यवश्यं चौरेग्रहीतव्य, ततो यदि चौराअपियुष्मभ्यं दापयन्ति ततो महानस्माकसमाधिरिति, ततएवंसार्थिकैरनुज्ञाताःसाधवोदीयमानंगृह्णन्ति, पशाच्चौरेष्वपगतेषुभूयोऽपि तद्दव्यं गृहीतं तेभ्यः समर्पयन्ति, यथा तदानीं चौरप्रतिभयादस्माभिर्गृहीतं, सम्प्रति ते गतास्तत एतदात्मीय द्रव्यं यूयं गृह्णीथेति, एवं चोक्ते सतियदितेऽपिसमनुजानतेयथा-युष्मभ्यमेतदस्माभिर्दत्तमितितर्हि भुञ्जते. कल्पनीयत्वादिति। अनेन 'कप्पणुन्नायं' इत्यवयवो व्याख्यातः। तदेवमुक्त माच्छेद्यद्वारम। मू. (४०७) अनिसिट्ट पडिकुछ अणुनायं कप्पए सुविहियाणं ।
लड्डग चोल्लगजंते संखडि खीरावणाईसु॥ वृ.निसृष्टम अनुज्ञातं तद्विपरीतमनिसृष्टमननुज्ञातमित्यर्थः, तत 'प्रतिकृष्ट' निराकृतं तीर्थकरगणधरैः, अनुज्ञातंपुनःकल्पतेसुविहिताना, तच्चानिसृष्टमनेकथा तद्यथा- 'लड्डुकविषयं मोदकविषय,तथा चोल्लकविषयं भोजनविषयं, 'यन्त्रे' इति कोल्हकादिघाणकविषयं तथा 'संखडिविषयं' विवाहादिविषयं, तथा क्षारविषयं दग्धविषयं, नथा आपणादिविषयम, आदिशब्दागृहादिविषयमवयेयम. इयमत्र भावना वह सामान्यता निसष्टंविधा, तद्यथा-साधारणानिसृष्टंभोजनानिसृष्टंच.नत्रभाजनानिसृष्टंचाल्लकशब्दनाक्तं, साधारणानिसृष्टं तु शेषभदरिति । तत्र मोदकविषयसाधारणानिसृष्टादाहरणं गाथाचतुष्टयनाह. . (१०८) बत्तीसा सामन्ने ते कहिं हाउंगयत्ति इअ वुत्ते।
परसंतिए पुन्नं न नरसि काउंति पच्चाह ।। मू. (४०९) अविय हु बत्तीसाए देन्निहिं वेगमोयगो न भवे।
अप्पवयं बहुआयंजइ जाणसि देहि तो मझं। मू. (४१०) लाभिय नेता पुट्टो किं लद्धं नत्थि पेच्छिमो दाए।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org