________________
मूलं- ३७६
मू. (३७६)
पिहिउभिन्न कवाडे फासूय अप्फासुए य बोद्धव्वे ।
अप्फासु पुढविमाई फाय छगणाइदद्दरए ||
बृ. उद्भिन्नं द्विधा, तद्यथा-पिहितोद्भिन्न कपाटोद्भिन्नं च तत्र यत् कुतुषादेः स्थगितं मुखं साधूनां तैलघृतादिदानार्थमुद्भिद्य तैलादि साधुभ्यो दीयते तद्दीयमानं तैलादि पिहितोभिन्नं, पिहितमुद्भिन्नं यत्र तत्त्पहितोद्भिन्नमितिव्युत्पत्तेः, तथा यत् पिहितं कपाटमुद्भिद्य उद्घाट्य साधुभ्यो दीयते तत् कपाटोद्भिन्नं, व्युत्पत्तिः प्रागिव, तत्र पिहितोद्भिन्ने यत्पिधानं तदिधा तद्यथा- प्रासुकमप्रासुकंच, सचेतनमचेतनं चेत्यर्थः, तत्र 'अप्रासुकं' सचित्तपृथिव्यादिमयं, 'प्रासुकं' छगणादिदद्दरके, तत्र छगणं- गोमयः, आदिशब्दाभस्मादिपरिग्रहःदर्द्दरकः-मुखबन्धनं वस्त्रखण्डम् । अत्र पिहितोद्भिन्ने कपाटोद्भिन्ने चदोषानमिधित्सुराहमू. (३७७) उभिने छक्काया दाने कयविक्कए य अहिगरणं । ते चैव कवाडंमिवि सविसेसा जंतमाईसु ।।
वृ. उद्भिन्न-पिहितोद्भिन्नघटकायाः उद्भेदकाले षटकायाः पृथिवीकायादयां विराध्यन्ते, ततः प्रथमतः साधुनिमित्तं कुतुपादिमुखे उद्भिन्ने सति पुत्रादिभ्यस्तैलादिप्रदाने, तथा क्रयविक्रयं क्रये विक्रये चाधिकरणंपापप्रवृत्तिरुपजायते, तथा एत एव षट्कायविराधनादयो दोषाः 'कपाटेऽपि' कपाटोद्भिन्नेऽपि सविशेषास्तु 'यन्त्रादिषु' यन्त्ररूपकपाटादिषु द्रष्टव्याः, तत्र यान्यतीव सम्पुटमागतानि कुञ्चिकया चोद्घाट्यन्ते यानि च दद्दरकोपरि पिट्टणिकाया एकदेशवर्त्तिनिमालप्रवेशरूपद्वारेतानियन्त्ररूपकपाटानि आदिशब्दात्परिघादिग्रहः । सम्प्रत्येनामेव गाथां व्याचिरख्यासुः प्रथमत: 'उब्भिन्ने छक्काया' इत्यवयवं व्याख्यानयन् गाथाद्रयमाहमू. ( ३७८) सच्चित्तपुढविलित्तं लेलु सिलं वाऽवि दाउमोलितं । सच्चितपुढविलेवो चिरंपि उदगं अचिरलिते ।। एवं तु पुब्वलित्ते काया उल्लिंपणेऽवि ते चैव । तिम्मेउं उचलिंपड़ जउमुद्दे वावि तावेउं ॥
मू. (३७९)
वृ. इहकुतुपादिमुखं दद्दरकोपरिकदाचित् 'लेलु' लेष्टुं शिलांवा- पाषाणखण्डप्रक्षिप्यजलाईकृतसचित्तपृथिवीकायलिप्तं भवति, तत्र सचित्तपृथिवीलेपः सचित्तः सन् चिरकालमप्यवतिष्ठते. उदकं तु 'अचिरलिप्ते' अचिरकाललिप्ते सम्भवति, किमुक्तं भवति ? - यदिचिरकालसचित्तपृथिवीकायलिप्तमुद्भिद्यते तर्हि सचित्तपृथिवीकायविनाशोऽचिरलिपे तृभिद्यमानेऽकायस्यापि विनाशः अचिरलिप्तमप्यत्रान्तर्मुहूर्त्तकालस्य मध्यवर्तिद्रष्टव्यम. अन्तर्मुहूर्त्तानन्तरं पृथिवी कायशस्त्रसम्यक्कत उदकमचितीभवति, ततां न तद्विराधनादोषः, उपलक्षणमेतत्, तेन त्रसादेरपि तदाश्रितस्य विनाशसम्भवां द्रष्टव्यः । एवम् अनंन प्रकारेण पूर्वलिप्ते साध्वर्थमुदिभद्यमानं दोषा उक्ताः एत एवं पृथिवीकायादिविराधनादोषा उपलिप्यमानेऽपि कुतुपादिमुखातैलघृतादिकं साधवे दत्वा शेषस्य रक्षणार्थं भूयोऽपि कुतुपादिमुखे स्थस्यमानं द्रष्टव्याः. . तथाहि - भूयांऽपि कुतुपादिमुखं सचित्तपृथिवीकायन जलाद्रीकृतनापलिम्पति, ततः पृथिवीकायविराधनाऽप्कायविराधना च पृथिवीकायमध्यं च मुद्गादयः कीर्टिकादयश्च सम्भवन्ति ततस्तेषामपि विराधना । तथा कोऽप्यभिक्षानार्थं तु नापयित्वा कुतुपादिमुखस्योपरि जतुमुद्रां ददाति तदा तेजः कार्याविराधनाऽपि यत्राग्निस्तत्र वायुरिति वायुकायविराधना च ततः पिहितादिभन्ने षट्कार्याविराधना । अमुमेवार्थं स्पष्टं भावयति
मू. (३८०)
जह चैव पुव्वलित्ते काया दाउं पुणोऽवि तह चेव । उवलिप्पत काया मुइअंगाई नवरि छड़े ।।
Jain Education International
३४३
For Private & Personal Use Only
www.jainelibrary.org