________________
८४
दशाश्रुतस्कन्ध-छेदसूत्रम् -१०/१०३ तेसिंणं अन्नतरंसि कुलंसि पुत्तत्ताए पञ्चायांति सेणं तत्य दारए भवति सुकुमालपाणिपाए जाव सुरूवे, तएणं से दारए उम्मुक्कबालभावे विन्नायपरिणायमित्ते जोव्वणगमनुपत्तो सयमेव पेइयं दायं पडिवज्जति तस्सणं अतिजायमाणस्स वा पुरओ जाव महं दासी दास जाव किं ते आसगस्स सदति? तस्सणंतहप्पगारस्सपुरिसजातस्स तहारुवे समणेवामाहणेवाउमओकालंकेवलिपत्रतं धम्ममाइक्खेजा ? हंता आइक्खेजा, सेणं पडिसुणेजा ? नो इणढे समत्थे, अभविए णं से तस्स धम्मस्स सवणयाए, से य भवइ महिच्छे महारंभे महापरिग्गहे अहम्मिए जाव दाहिणगामी नेरइय आगमिस्साणंदुल्लहबोहिएयाविभवइ, तंएवं खलुसमणाउसोतस्सनिदानस्सइमेतासवेफलविवागे जंनो संचाएति केवलिपन्नत्तं धम्म पडिसुणित्तए॥
चू. 'तेणं कालेणं' कालांतर्गतः समयादी यो कालो रायगिहे नगरे गुणसिलए चेतिए सेणिए राया भिंभिसारे, कह भिभिसारो? कुमारभावे निययधरे पलिते रमणयं मिभयं धेतूणं निग्गतो, अवसेसा कुमारा आभरणादि । पिउणा पुच्छिया, सव्वेहिं कहति-जेहिं जं नीणियं मया भिभिया निर्णिता, पसेणइणा भणितो-तुज्झ किं? एस सारो। तेन भणियं-आमंति। ततो से रन्ना भिभिसारो नामकतं।सेसंकंठं । नवरंचवणकम्मंता आरामपोसगाणं गिहाणि, जे तत्थ वन्नपा वणं पांतीति वणपा आरामरक्षका इत्यर्थः । महत्तरगा तेसिं, अहवा धिया आज्ञाप्ता अत्यर्थ नाता वाहणाई अप्फालणा ते यं वाहणा । इंगितं पत्थित-चिंतितं वियाणिताहिं, इंगितेन-चिंतितेन य पत्थित्तंअभिलसितंजाणंति।वरिसधरा वद्धितयाकंचुगपरिरिता कंचुइज्जा ।अत्तपरिक्खित्तंप्रयत्नपरिग्रहः। अहो चिल्लणादेवी जाव सतित्ति सतः शोभनस्य वा, इमस्सत्ति-जतिणस्स, तवो-बारसविधो, नियमो दुविधो-इंदियदमो नोइंदियदमो याबंभ-अट्ठारसविधं सीलंगाणि वा साधु सोभनं, से नूनं मे अजो अत्थे समझे ? हंता अस्थि ।
मू (१०४) एवं खलु समणाउसो मए धम्मे पन्नत्ते इणमेव निग्गंथे पावयणे जाव सव्वदुक्खाणं अंतं करेति। जस्सणं धम्मस्सनिग्गंथी सिक्खाए उवट्ठिया विहरमाणी पुरा दिगिच्छाएउदिनकाम जाया बिहरेजा सा य परक्कमेचा, साय परक्कम्ममाणी पासेजा से जा इमा इत्थिया भवति एगा एगजाया एगाभरणपिहिणा तेल्लकेलाइ वा सुसंगोष्पिता तेलपेलाइ वा सुसंपरिहिया रयणकरंडगसमाणा तीसेणं अतिजायमाणीए वा निजायमाणीए वा पुरतो महं दासी दास चेव जाव किं? भे आसगस्स सदति ?/ जं पासित्ता निग्गंथी निदानं करेति । जति इमस्स सुचरियस्स तव-नियम जावभुंजमाणी विहरामि सेत्तं साधू ।
एवं खलु समणाउसो निग्गंथी निदाणं किच्चा तस्स ठाणस्स अनालोइपडिक्कता कालमासे कालं किच्चा अन्नतरेसुदेवलोएसुदेवत्ताए उववत्तारो भवति महिडिए जाव सेणं तत्थ देवे भवति जाच भुंजमाणी विहरति । तस्स णं ताओ देवलोगाओ आउक्खएणं भवक्खएणं द्वितिक्खएणं अनंतरं चयं चइत्ता जइ इमे उग्गपुत्ता महामाउया भोगपुत्ता महामाउया एतेसि णं अन्नतरंसि कुलंसि दारियताए पञ्चायाति सा णं तत्थ दारियावि भवति सुकुमाल जाव सुरूवा । ततेणं तं दारियं अम्मापियरो आमुक्कबालभावं विन्नायपरिणयमित्तं जोव्वणगमनुपत्तं पडिस्वेणं सुक्केण पडिरूवस्स भत्तारस्स भारियत्ताए दलयंति साणं तस्स भारिया भवति । एगा एगजाता इट्ठा कंता जाव रयणगकरंडसमाणा तीसे जाव अतिजायमाणीए वा निजायमाणीए वा पुरतो महं दासीदास
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org