________________
दशाश्रुतस्कन्ध छेदसूत्रम् -१/णानुओगेनअधिकारो।सोअइमेहिअनुओगद्दारेहि अनुगंतव्यो।तंजहा-निक्खेवेगट्टनिरुत्तविधिः पवत्ती अकेन वा कस्स । तद्दारभेदलक्खणतदरिहपरिसा य सुत्तत्थे।
इत्थंकेनवा कस्सतिएएणपसंगणकपेजहोववत्रियगुणेणआयरिएणसव्वस्ससुतनाणस्स अनुओगो भाणियब्बो । इमं पुन च्छेयसुत्तपमुहभूतंति विसेसेणं दसाणं ततो इमे पट्टवणं पडुन तासि पत्युतो । जति दसाणं अनुओगो, दसाओणं किं ? नि.[२] आउ विवागज्झयणाणि भावओदव्वओ उ वत्यदसा।
दसआओ विवागदसा वाससयाओ दसहच्छेत्ता ॥ धू. अंगअंगाइंसुतक्खंधो सुतखंधा अज्झयणं अज्झयणा उद्देसो, उद्देसा । दसाओनोअंगं नोअंगाई, सुतक्खंधो नो सुतखंधा, नो अल्झयणं अज्झयणा, नो उद्देसा, तम्हा दसा निस्खिविस्सामि, अज्झयणाणिं (सुय) निक्खिविस्सामि, खंधंनिक्खिविस्सामि,अज्झयणाणि निक्खिविस्सामि।तत्थपढमंदारंदसाएपुन एक्कादिसंकलनाए निष्फनति तम्हाएक्कस्स निक्खेवो कायब्बो ततो दसन्नं । एगस्स दारगाथा नामं ठवण दविए मातुगपदसंगहेक्कए चेव । पञ्जयभावे यतहा सत्तेते एकगाहोति।
नामठवणातोजधा आवस्सए । एव्वेकगंजधा एकंदव्वं सचित्तं अचित्तं मीसगंवा, सचित्तं जहा-एको मानुसो, अचित्तंजहा कारिसावणो, मीसो पुरिसोवत्यामभरणविभूसितोमातुपदेक्कगंउप्पन्नेति वा धुवेति वा विगतेति वा, एते दिहिवाए मातुगा पदा, अहवा इमे माउगा पदाअआएवमादि । संगहेक्कगंजधा दव्वंपदत्यमुद्दिस एको सालिकणो साली मन्नति, जातिपदत्यमुद्दिस्स बहवो सालयो साली भन्नति, जधा निष्फन्नो साली, नय एगम्मि कणे निष्फणे निष्फन्नं भवति, तं संगहेक्कगं दुविहं, आदिट्ठमनादिटुं च । आदिटुं नाम विसेसितं । अनादिलु जहा साली आदिट्ठो कलमो । पञविक्कगंपि दुविधं आदिटुं अनाइटुं च । पञ्जातो गुणादी परिणती । तत्य अनादिद्वंगुणोत्तिआदिलुवन्नादि। भावेश्वगंपि आदिट्ठमनाइटुंच।अनाइटुंभावो, आइटुंओदयितो उवसमितोखइओखओवसमितो परिणामतो।उदईयभावेक्कगंदुविधं-आइटमनाइट्टच। अनाइट्ट उदइओ भावोआइटुं पसत्थो अपसत्यो या पसत्यो तित्थगरनामोदयाइ।अप्पसत्थो कोहोदयाइ। उपसमियस्स खइयस्स व अनादिवादिट्ठमेदो सामन्नस्स विसेसस्स य अभावेणं संभवति, केति खतोवसमियंपि एवं चेव इच्छंति तं न भवति, जेन सम्मद्दिट्ठीणं मिच्छादिट्ठीणं खओवसमओ लद्धीओ बहु-विधाउ संभवंति तम्हा दुविहत्तणं चेव । पारिणामियभावेक्कगं सामणविसेसमावेन तहेव जं आइटं तं साइयपरिणामियं अनादियपरिणामियं च । तत्य सादिअपारिणामियं एक्कगं कसायपरिणओ जीवो किसाओ । अनाइयपारिणामिय एक्कगं जीवो-जीवभावपरिणओ सदा एवमादी । इह कयरेण एक्कगेणअधिकारो? उच्यते-भिन्नरूवा एक्कगा दससद्देण संगहिया भवंति, तेन संगहेक्कगेण अधिकारो, अहवासुतनाणं खओवसमिए भावेचिट्ठतित्तिभावेक्कएणअधिकारो उभयमविरुद्धं भावो, एवं विसेसिजति दुगादिपरूवणावसरे दस परूविअंति। एवं सेसं परूविअं भवति तम्हा दसगणिक्खेवो । सो चउब्विहो -नामदसाई नामढवणाओ तहेव गाथा पच्छद्धेण, दब्वदसा जानगसरीरभविअसरीखतिरित्ता वस्थस्स दसाओ, पढमं बंधानुलोभेणं भाव-दसाओ भणियाओ जिओ आउविवागज्झयणा गाथा । भावदसा दुविहा-आगमतो नोआगमतो य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org