________________
४९४
व्यवहार-छेदसूत्रम्-२-१०/२५१ परिज्ञी भक्तपरिज्ञावान् परीपहपराजयं, तमे वक्ष्यमाणा दृष्टान्ता भवन्ति । तानेवाहभा. [४३६६] लावए पावए जोहे संगामे पंथगेवि य।
आउरे सिक्खए चेव दिद्रुतो कवएवि य ॥ भा. [४३६७] दात्तेण नावाए आउह पहेणोसहेहिं च।
उवकरणेहिं च विना जह संखमसाहगा सव्वे ॥ वृ.यथा प्रथमश्लोकोक्ता लावकादयः सर्वे यथासंख्यं दात्रादिभिद्वितीयगोथोक्तैविना न साधकास्तयाहि लावको दात्रेण विना लवितुं न शक्नोति प्लोवको नावा विना नद्यादिकं लयितुं, संग्रामयोध आयुधैर्विनाशत्रुपराजयं, पथिकः पन्थानं गन्तुं उपानम्यां विना, आतुरः प्रगुणी भवितुमोपधैविना, शिष्यको वादित्रकर्मादि वादित्रादिभिरुपकरणैविना। भा.[४३६८] एवाहारेण विना समाहिकामो न साहए समाहि।
तम्हा समाहि हेउ दायव्वो तस्स आहारो ।। व. एवं समाधिकाम आहारेण विना समाधि न साधयति यस्मात्समाधिहेतोस्तस्याहारो दातव्यः । अत्राक्षेपपरिहारावाहभा.[४३६९] सरीरमुज्झियं जेनं को संगो तस्स भोयणे।
समाधिसंघणा हेउं दिज्जए सो उ अन्नए।। वृ.अथ येन शरीरमुज्झितं तस्य भोजने क: संयोगो येन तत् याचते, उच्यते न च जीविताशनिमित्तमाहारंयाचते, किन्तु समाधिमसहमानस्तत एतदस्माभिर्ज्ञात्वा मा तस्यासमाधेया॑धातो भूयादिति समाधिसन्धानहेतोः आहारे अन्तःसमये दीयते केन विधिनेत्यत आहभा. [४३७०] सुद्धं एसित्तु ट्ठावेत्ति हानीतो वा दिने दिने।
पुव्वुत्ताए उ य जयणाए तं तु गोवेति अन्नेहि ।। वृ. शुद्धमुद्गमादिदोषरहितमेषित्वा गवेषित्वा स्थापयन्ति । हानौ वा शुद्धलाभे दिने दिने पूर्वोक्तया पञ्चकहानिलक्षणया पतनया गवेषयित्वा तत् अन्यत्र गोपयन्ति गोपयित्वा यदि प्रतिदिनसंशुद्धस्य यतनया वा अलाभे पर्युषितमपि क्रियते । ततो यथावसरं प्रयच्छन्ति। _ भा.[४३७१] निव्वाघाएणेवं कालगए विगिवणाए विहि पव्वं ।
कायव्वं चिंधकरणमचिंधकरणे भवे गुरुवा ।। वृ. एवमुक्तेन प्रकारेण निर्व्याघातेन व्याघाताभावेन कालगते तस्य विधिपूर्व विवेचना परिष्ठापना कर्तव्या, तथा कर्तव्यम् चिह्नकरणमचिह्नकरणे चिह्नकरणस्याभावे प्रायश्चित्तं चत्वारो गुरुकाः । तच्च चिह्नकरणं द्विधा शरीरे उपकरणे च तत्र शरीरे भक्तं प्रत्याख्यानुकामेन क्रियते चोलपट्टश्चाग्रतो मुखे च मुखपोतिका चिह्नकरणाभावे दोषानाहभा.[४३७२] सरीरे उवगरणंमि य अचिंधकरणंमि सो उ राइनिओ।
मग्गणगवेसणाए गामाणं घायणं कुणइ॥ वृ.शरीरे उपकरणं च अचिह्नकरणे चिह्ने अकृतेऽयमन्यो दोषः। स कालगतो रत्नाधिक: स्यात्। तं चाकृतचिह्न भद्राकृतं दृष्ट्वा केचित् गृहस्थाश्चिन्तयन्ति केनाप्यष गृहस्थो बलात्कारेण मारयित्वा व्यक्तः। ततस्तैर्दण्डिकस्य कथितं सोऽपि दण्डिकः श्रुत्वा कैश्चिन्मारितो भवेदिति For Private & Personal Use Only
www.jainelibrary.org
Jain Education International