________________
उद्देशक : १, मूलं : १, [भा. २७६] विनयजनानुग्रहाय विवृणोति - [भा.२७७) नत्थियं मिजमिच्छसि सुयं मया आमसंकियं तंतु।
नयसंकियं तु दिजइ निस्संकसुए गवेस्साहि।। वृ-यदिच्छसिशास्त्रं श्रोतुंतदेतत्ममम पार्थेनास्ति, अथब्रूयात्मयेदंश्रुतंयथामुकंशास्त्रं भवद्भिः श्रुतमिति तत्राह आमं तत् शास्त्रं मया श्रुतं केवलमिदानीं शंकितं जातं, नच शंकितं दीयते तस्मानिःशंकश्रुतान् गवेषय,संघाडइतिमंडलीतिच द्वारद्वयंव्याचिख्यासुराह - [भा.२७८] एगागिस्सनलब्भा, वियारादीविजयणसच्छंदे ।
भोयणसुत्तेमंडलि पढंतेवा नियोयंति ।। वृ- स्वच्छंदे स्वच्छंदमतौ निवारणार्थमियं वाम्यतना, अस्माकमेकाकिनः सतो विचागदावपि बहिन्यादावपि न लभ्यं गंतुमिति । अनुबद्धवैरे इयं वाग्वतना अस्मदीया मुनिवृषभा भोजने सूत्रे उपलक्षणमेतत्अर्थेवापठंतोपिमंडल्यांनियोजयंति, एतच्चतवटुष्करमिति, अधुना भिक्खवाहिराणवणं पूच्छित्तविउस्सग्गे इति त्रीणिद्वाराणिव्याख्यानयति । । [भा.२७९} अलसंभणंति बाहिं जइहिंडसि अम्ह एत्थ बालादी ।
पच्छित्तं हाडहई अवि उसगो तहा विगई ।। - अलसं प्रतिभयंत्याचार्या अस्माकमत्र क्षेत्रे बहवो बालादयस्ते च भिक्षां न हिंडते ततो यदि बहिर्भिक्षां हिंडसे तर्हि तिष्ठ, तर्हि, अन्यथाजस्थानांतरमिति,
निर्माणप्रति पुनरिदंवदंति अस्माकं स्तोकेपि दुःप्रमार्जनादौ कृते प्रायश्चित्तं हाडहडं देशीपदमेतत् तत्कालमित्यर्थः दीयते, अन्यथा मूलत एवसामाचारीविलोपप्रसक्तेः, विकृतिलंपटं प्रतिपुनरियंवाग्यतना योगवाहिनोअयोगवाहिनोवाऽस्माकं गच्छे विकृतेरव्युत्सर्गोऽनुत्कलनंभवांश्चदुर्बलशरीरो नवक्षुरिव पानयिने विकृत्या पाल्यस्वभावस्तस्मादन्यत्र प्रयाहीति, यत्रचोदक आह - [भा.२८०) तत्थ भवे मायमोसोएवं तुभवे नञ्जवं तस्स ।
वत्तंच उज्जूभूतेसोहीतेलोक्कदंसीहिं ।। वृ- यदेतन्निर्गमनाशुद्ध उपायेन प्रतिषेधनमुक्तं, तत्र कस्यचित् मतिः स्यात् । एवं प्रतिषेधतो माया भवतिमृषावादश्चतत्रयत्परविप्रतारणचिंतन,तन्माया, विद्यमानमपिश्रुतंनास्तिशंकितंवातिष्ठति इत्यादि ब्रूवाणस्य मृषावादः, एवं तुं अमुना प्रकारेण पुनायामृषां कुर्वतो भवेत् तस्यानार्जवमनृजुतामायातः, । कुटिलभावभावात् उक्तं पुनस्त्रैलोक्यदर्शिभिरिदंशोधिः ऋजुभूते सोही उजुयभूयस्सेत्यादिप्रदेशांतरे श्रवणात् । ततो नेदं मायामृषाभाषणमुचितमिति । अत्र सूरिः प्रत्युत्तरमाह - [भा.२८१] एस अगीतेजयणा गीते विकरतिजुञ्जइजंतु ।
विद्देसकर इहरा मच्छरिवा दो फुडरुक्खे ।। वृ-एषाअनंतरोदितावाग्यतनाअगीतेअगीतार्थे गीतेपिगीतार्थेपिनिर्गमनाशुद्धे निवारणा क्रियते, केवलं स्फुटाक्षरैर्यथा एवंभूतात् दोषात् त्वमत्रागतः एवंभूतदोषश्चनसुविहितैः प्रतीच्यते इति, न चैवं भणितः सुन् स रुष्यति गीतार्थत्वात्, गीतार्था हि सर्वामपि सामाचारीमवबुद्ध्यंते, अवबुद्ध्यमाना कथमप्रीतिं विद्वेषं कुर्वंतीति, तथाचाह । करति जुजइजंतु यत्युज्यते युक्तिमापतति तत् गीतार्थाः कुर्वतिनाप्रीत्यादिकमिति, इहरत्तिइतरथा यद्यगीतार्थेपिस्फुटरुर्निवारणा क्रियतेकेवलंस्फुटाक्षरैर्वथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org