________________
उद्देशकः-१०, मूलं-२५१, [भा. ४१२१ ]
ववहारे अलमत्थो अहवावि भवे इमेहिं तु ।। ___ वृ. एपा अनन्तरोदिता खलु स्थानानां द्वात्रिशत् एतेषां यो जानाति यो वाऽत्र स्थितः स व्यवहारे अलमर्थः । अथवा एप पत्रिंशत्संख्येपुवक्ष्यमाणेषु स्थानेषु ज्ञाता स्थितो वा व्यवहारसमर्थो भवति । एतदेवान्वयव्यतिरेकत आहभा. [४१२२] छत्तीसाए ठाणेहिं जो होइ अपरिनिट्ठितो ।
नलमत्थो तारिसो होइ ववहारं ववहरित्तए ।। भा. [४१२३] छत्तीसाए ट्टाणेहिं जो होइ परिनिट्ठितो ।
अलमत्थो तारिसो होइ ववहारं ववहरित्तए ।। भा. [४१२४] छत्तीसाए ठाणेहिं जो होइ अपतिट्टितो ।
नलमत्थो तारिसो होइ ववहारं ववहरित्तए । भा. [४१२५] छत्तीसाए ठाणेहिं जो होइ सुपतिट्ठितो ।
अलमत्थो तारिसो होइ ववहारं ववहरित्तए । वृ.श्लोकचतुष्टयमपि प्राग्वत् । सम्प्रत्येनामेव षट्त्रिंशतमाहभा. [४१२६] जा भणिया बत्तीसा तं च्छोढूण विनयपडिवत्तिं ।
चउभेयं तो होही छत्तीसा एस ट्ठाणाणं ।। वृ. या पूर्वं स्थानानां द्वात्रिंशदुक्ता तस्यां चतुर्भेदां विनयप्रतिपत्तिं प्रक्षिप्यते, तत एपां स्थानानां पट्त्रिंशद्भवति ज्ञातव्या। भा.[४१२७] बत्तीसवण्णिय विय वोत्थं चउभेयविनयपडिवत्ति ।
आयरियोऽतेवासिं जह विनयित्ता भवे निरिणो ।। वृ. द्वात्रिंशत्प्राग् वर्णितैव ततः सम्प्रति वक्ष्यामि चतुर्भे दा विनयप्रतिपत्ति । यथाचार्योऽन्तेवासिनं विनयित्वा विनयं ग्राहयित्वा निरुणो भवति तामेव चतुर्भेदां विनयप्रतिपत्तिमाहभा.[४१२८] आयारे सुय विनए विक्खेवण चेव होइ बोधव्वे ।
दोसस्स निग्धाए विनए चउहेस पडिवत्ती ।। वृ. आचारे विनयः श्रुतविनय: विक्षेपणे चैव विनयो भवति बोद्धव्यः । विक्षेपणाविनय: दोषनिर्धातविनयश्च । एषा चतुर्धा विनये प्रतिपत्तिस्तत्राचारविनयमाहभा.[४१२९] आयारे विनओ खलु चउब्विहो होइ आनुपुचीए।
संजमसामाचारी तवे य गणविहरणा चेव ॥ भा. [४१३०] एगल्लविहारे या सामाचारी य एस चउभेया।
एयासिं तु विभागं वुड्डामि अहानुपुव्वीए॥ वृ.आचारेआचारविपयः खलु विनयश्चतुर्विधो भवति अनुपूर्व्या परिपाट्या तद्यथा-संयम-- सामाचारी, तपः सामाचारी, गणविहरणसामाचारी, एकलविहारसामाचारी । एवमेषा चतुर्भेदा सामाचारी । एतासां सामाचारीणां विभागं यथानुपूर्व्या वक्ष्यामि । भा.[४१३१] संयममायरति सयं परं व गाहेति संयमं नियमा।
सीयंते उज्जयचरणं च उववूहे ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org