________________
४५४
व्यवहार-छेदसूत्रम्-२- १०/२५१ भा. [४११४] पूए अहो गुरुमि य चउहा एसा उ संगह परिण्णा।
एएसिं तु विभागं वुड्डामि अहानुपुव्वीए ।। वृ. वासु बहुजनयोग्यं क्षेत्रं प्रेक्षयति तथा फलकपीठं समाहारो द्वन्द्वः । पीठफलकानीत्यरर्थथः । यद्वर्षासु एते द्वे अपि पीठफलके आचीर्थे तथा काले स्वाध्यायादिसम्बन्धिनि प्राप्तवसरे तं कालं स्वाध्यायादिना समनायति। तथा यथा गुरुरत्नाधिकतरं पूजयति एषा चतुर्धा संग्रहपरिज्ञा। साम्प्रतमेतेषां पादानां विभागं यथानुपूर्व्या क्रमेण वक्ष्यते तमेवाहभा. [४११५] वासे बहुजनजोग्गं विचिन्नं जंतु गउपाओग्गं ।
अहवा वि बाल दुब्बल गिलाण आदेसमादीणं ।। व. बहुजनयोग्यं नाम विस्तीर्ण यतः समस्तस्यापि गच्छस्य प्रायोग्यं अथवा बालदुर्बलग्लानादेशादीनां प्रायोग्यं बहुजनयोग्यं । एवंभूतक्षेत्राप्रत्युपेक्षणे दोषानाहभा.[४११६] खेत्ते असति असंगहिया ताहे वच्चंति ते उ अनत्थ ।
न उमइल्लेति निसेज्जा पीढफलगाण गहणंमि ।। वृ. बहुजनयोगस्य क्षेत्रस्य असति अभावे ते साधवोऽसंगृहीता भवन्ति ततस्तेऽन्यत्र गच्छान्तरे व्रजन्ति, तस्मादवश्यं बुहजनयोग्य क्षेत्रं वर्षासु प्रत्युपेई, तथा पीठफलकादीनां ग्रहणे तु नैव मलिनयति न मलिनीभवन्ति निषद्याः संस्तारकादिरूपाः।। भा.[४११७] वियरे न तु वासासुं अन्नकाले उ गम्मते नत्थ ।
पाणासीयलकुंथादिया ततो गहण वासासु।। वृ. न चान्यत्संस्तारकादिवर्षासु साधूनां वितरति श्रावकजनस्तथा समाचार्यभावात् अथान्यत्र क्षेत्रान्तरे गम्यते यत्र न पानीयस्पन्दस्तत आह-अन्यत्र गम्यते काले ऋतुबद्धेन वर्षासु भूमेः शीतलायाः प्राणा:कुन्थ्वादयः संमूच्छिन्ति ततो ग्रहणं वर्षासु पीठफलकानामेतेन आचीर्णे द्वे अपी वास्विति व्याख्यात् । सम्प्रति काले य समाणए कालमित्यस्य व्याख्यानमाहभा.[४११८] - जं जंमि होइ काले कायव्वं तं समाणए तंमि।
. सज्झाया पह उवही उप्पायण भिक्खमादी य ।। वृ. यत् स्वाध्याय उपकरणस्य प्रत्युपेक्षा उपधिरुत्पादनं भिक्षादिकं च यस्मिन् काले कर्तव्यं तस्मिन् काले समानयति । एष तृतीयः संग्रहपरिज्ञाभेदः । चतुर्थमाहभा. [४११९] अह गुरु जेणं पव्वावितो उ जस्स व अहीति पासंमि ।
अहवा अहागुरू खलु हवति रायनियतरागा उ॥ वृ. येन प्रव्रजितो यस्य वा पार्वेऽधीतः स यथा गुरुरथवा गुरवो नाम ये तस्य रत्नाधिकतरास्तेषां पूजनामाहभा.[४१२०] तेसिं अब्भुट्ठाणं दंडग्गह तह य होइ आहारे ।
उवहि वहणं विस्सामणं य संपूयणा एसा ॥ वृ. तेषां यथा गुरूणामेषा संपूजना आगच्छतामभ्युत्थानं दण्डस्य ग्रहणं तथा भवत्याहारे आहारस्य काले प्रायोग्यस्य सम्पादनमुपधिर्वहनं विश्रामणं च । उपसंहारमाह
भा.[४१२१] एसा खलु बत्तीसा एयं जाणाति जो ट्ठितो वेत्थ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org