________________
उद्देशक :- १०, मूल - २५१, [भा. ३९४२]
४२७ वृ-संस्तवेन धर्मकथाभिश्च तान् श्राद्धान् आवर्त्य आवर्त्य आत्मीकरोति तेऽपि च श्राद्धास्तेषु परिणता इतरेऽपिच क्षेत्रिकास्तत्रानुपश्चात्प्राप्ता[भा.३९४३] नीहत्तितेन भणितेसड्डे पुच्छंतितेवियभणंति ।
अच्छहभंतेदोण्हविनतेसि इच्छाएं सच्चित्तं ।। वृ-तैः क्षैत्रिकैर्निर्गच्छतेति भणिते ते पूर्वागताः श्राद्धान् पृच्छन्ति यामो (न) वयं निष्काश्यमानास्तिष्ठामः ।तेऽपिच श्राद्धाःक्षेत्रिकान्समागत्यभणन्तिआसीध्वंभदन्तयूयंद्वयेऽपि, यतो द्वयोरपि वयं वर्तिष्यामहे तत्र तेषां पूर्वगतानामिच्छया सचित्तमुपलक्षणघेतदुपधिश्च न भवति किंतु क्षेत्रिकाणामेवेति । [भा.३९४४] असंथरे अनिताणंकुलगणेसंघे यहोइववहारो ।
केवइयं पुन खेत्तं होइ पमाणेणबोधव्वं ।। वृ-असंस्तरे अन्यत्रासंस्तरणेपुनरनिर्गच्छतां कुले गणेसोचभवति व्यवहारः किंपुनः क्षेत्रभवति प्रमाणेन बोद्धव्यम् । तत्राह[भा.३९४५] एत्थ सकोसमकोसं मूलनिबद्धंगामममुयंताणं ।
सच्चित्ते अच्चित्ते मीसेय विदिन्नकालम्मि ।। वृ-अत्र क्षेत्रमार्गणायांतरक्षेत्रंमासप्रयोग्यंवा तत्सक्रोशमक्रोशं च । तत्र यत् सक्रोशंतत्पूर्वादिषु दिक्षुप्रत्येकंसगव्यूतमूर्ध्वमधश्चार्धक्रोशं अर्थयोजनेचसमन्ततो यस्यग्रामाः सन्ति, अक्रोशंनामयस्य मूलनिबन्धात्परतः षष्णां दिशामन्यतरस्यामेकस्यां द्वयोस्तिसृषु वा दिक्षु अटवीजलश्चापदस्तेनपर्वतनदीव्याघातेनगमनं भिक्षाचर्याचनसंभवति ।तन्मूलनिबद्धमात्रमक्रोशंतंग्रामममुञ्चता, किमुक्तं भवति तस्मिन् सक्रोशेऽक्रोशे वा क्षेत्रे स्थितानामृतुबद्धे काले निष्कारणमेकैको मासकल्पो वितीर्णोऽनुज्ञातः । कारणेन पुनर्भूयानपि कालो, वर्षासुनिष्कारणं चत्वारो मासाः कालो वितीर्णः, । कारणेन पुनरतिप्रभूतोऽपि, एवं वितीर्णेकाले सचित्ते अचित्ते मिश्रेवावग्रहोभवति । नावितीर्णे काले, तेषामसंस्तरणे अनिर्गच्छतांतत्साधारणंभवतिक्षेत्रंतत्र चायं क्षेत्रव्यवहारः । [भा.३९४६] अस्थि हुवसहुग्गामा कुदेसनगरोवम सुहविहारो ।
बहुगच्छुवाहकरा सीमाच्छेएणवसियव्वं ।। वृ-विवक्षितस्यस्थानस्य समन्ततः सन्तिवृषभग्रामाः । किंविशिष्टा इत्याहकुदेशनगरोपमा बहुगच्छोपग्रहकारिणस्तेषुसीमाच्छेदेनवस्तव्यं तत्रवृषभक्षेत्रंद्विविधमृतुबद्धेवर्षाकालेवा एकैकं त्रिविधं, तद्यथा-जघन्यं मध्यममुत्कृष्ठंच, तत्र ऋतुबद्धे जघन्यमाह[भा.३९४७] जहियं च तिन्निगच्छा पन्नरसुभया जना परिवसंति ।
एयं वसभखेत्तंतव्विवरीयं भवे इयरं ।। वृ- उभौ जनौ आचार्यों गणावच्छेदकश्च तत्राचार्य आत्मद्वितीयो गणावच्छेदी आत्मतृतीयः सर्वसंख्ययापञ्चइदृशायत्रत्रयो गच्छाः साधुसंख्ययापंचदश परिवसन्ति । एतत् जघन्यमृतुबद्धे काले वृषभक्षेत्रं । तद्विपरीतं यत्र तादृशाः पञ्चजना न संस्तरन्ति, तत् भवति इतरत् न वृषभक्षेत्रं भवतीति भावः उत्कृष्ठंवृषभक्षेत्रं । यत्र द्वात्रिंशत्साधुसहस्राणिसंस्तरन्तियथा ऋषभस्वामिकाले ऋषभशासनस्य गणधरस्य, जघन्योत्कृष्ठयोर्मध्ये मध्यमं वर्षाकाले यत्राचार्य आत्मतृतीयो गणावच्छेदीत्वात्मचतुर्थः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org