________________
४१७
उद्देशकः-१०, मूल - २५१, [भा. ३८७९] व्यवहारमिति; आह-यस्मिन्कालेगौतमादिभिरिदंसूत्रकृतं ववहारे पञ्चविहे पन्नत्ते' इत्यादितदाआगमो विद्यते ततः किं कारणभाज्ञादयोऽपिसूत्रे निबद्धाः । अत्राह[भा.३८८०] सुत्तमनागयविसयंखेत्तं कालं च पप्प ववहारो।
होहिंतिन आइल्लाजा तित्थं ताव जीतो उ ।। वृ- सूत्रमनागतविषयं भविष्यति स तादृशः कालो यस्मिन्नागमो व्युच्छेत्स्यति ततः शेषैर्व्यवहारैर्व्यवहर्तव्यं । तत्रापि व्यवहारः क्षेत्रं कालं च प्राप्य यो यथा संभवति तेन तथा व्यवहरणीयमिति । किमुक्तं भवति? यस्मिन् यस्मिन् काले यो यो व्यवहारोव्यवच्छिन्नो अव्यवच्छिन्नो वातदातदाप्रागुक्तेनक्रमेणव्यवहर्तव्यंतथा यत्र यत्रक्षेत्रेयुगप्रधानैराचार्या या व्यवस्था व्यवस्थापिता तया अनिश्रोपश्रितं व्यवर्हतव्यम् । अन्यच्चाद्याश्चत्वारो व्यवहारा न यावत्तीर्थे च भविष्यन्ति जीतस्तु व्यवहारो यावत्तीर्थं तावद्भवितेति जीतोपादानम् । सम्प्रति ‘आणाए आराहेइ' इत्यस्य - व्याख्यानमाह[भा.३८८१] दव्वे भावे आणा खलु सुर्य जिनवराणं ।
सम्मं ववहारमाणोउतीह आराहओहोति ।। वृ-आज्ञा द्विविधा-द्रव्ये भावेच द्रव्ये राजादीनामाज्ञा, भावाज्ञाखलु श्रुतंजिनवराणां, तत्रसम्यक् पञ्चविधान्यतमेन व्यवहारेण प्रागुक्तनीत्याव्यवहरन्तस्याआंज्ञाया आराधकोभवतितदेवं व्याख्याता आज्ञा । सांप्रतमाराधनामाह[भा.३८८२] आराधना उतिविहा उक्कोसा मज्झिमा जहन्नाओ।
एगदुग तिगजहन्नंदुतिगठ्ठभवा उउक्कोसा ।। वृ-आराधना त्रिविधा-उत्कृष्टामध्यमा जघन्या च । तत्रोत्कृष्टाया आराधनायाः फलमेको भवः, मध्यमाया द्वौ भवौ, जघन्यायास्त्रयो भवाः । अथवा यदितद्भवेमोक्षाभावस्तदा उत्कृष्टाया आराधनायाः फलंजघन्यं संसरणद्वौभवौ,मध्यमायास्त्रयो भवाः,जघन्याया उत्कृष्टा अष्टौभवाः ।
तदेवं भाष्यकृतासूत्रव्याख्या कृता ।सम्प्रतिनियुक्तिविस्तरः[भा.३८८३] जेन यववहरइ मुनी जंपीयववहरइ सो विववहारो।
ववहारोतहिं वप्पो, ववहरियव्वंतवृच्छामि ।। वृ-येन मुनिर्व्यवहरति स आगमादिव्यवहारो व्यवह्रियतेऽनेनेति व्यवहार इति व्युत्पत्तेदपि य व्यवहर्तव्यं मुनिर्व्यवहरति सोऽपि व्यवहारः कर्मणि घनः समानयनात्तत्र यो व्यवहारः करणपक्षरुपः संस्थाप्यः पश्चाद्वक्ष्यतइतिभावः व्यवहर्तव्यं तु वक्ष्यामि । प्रतिज्ञातमेव निर्वाहयति[भा.३८८४] आभवंते य पच्छिते ववहरियव्वं समासतो दुविहं ।
दोसु बिपणगं पणगंआभवणाए अहीगारो ।। वृ-व्यवहर्तव्यं समासतो द्विविधं तद्यथा आभवत्प्रायश्चित्तंच ।तत्र द्वयोरपि आभवतिप्रायश्चित्ते च प्रत्येकं पंचकं तत्राधिकारः प्रयोज मदानीमाभावनया एष द्वारसंक्षेपगाथार्थः ।
साम्प्रतमेनामेव व्याचिख्यासुः प्रथमतो 'दोसुपि पणगंपणगं' इत्यस्य व्याख्यानमाह[भा.३८८५] खेत्तेसुय सुहदुक्खे मग्गे विनए यपंचहा होइ । 2221
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org