________________
४१८
व्यवहार-छेदसूत्रम् -२- १०/२५१ सच्चित्ते अञ्चितेखतेकाले यभावे य ।। वृ-आभवत्पञ्चधा पञ्चप्रकारं भवति । तद्यथा-क्षेत्रे श्रुते सुखदुःखे मार्गे विनये च प्रायश्चित्तमपि पञ्चधा । सचित्तेअचित्तेक्षेत्रेकाले भावेच ।एषप्रतिद्वारगाथासमासार्थः । तत्रक्षेत्रेतावदाभवत्प्राह[भा.३८८६] वासासुनिगयाणंअट्टसुमासेसुमगणाखेत्ते ।
आयरियकहणसाहणनयने गुरुणा यसच्चित्ते ।। वृ-अष्टासुऋतुबद्धेषु मासेषुविहरतां वर्षासुविषयेक्षेत्रमार्गणाभवतिक्षेत्रमार्गणा, यच्च निर्गतानां साधूनां क्षेत्रं प्रत्युपेक्ष्य प्रत्यागतानामाचार्यस्य पुरतः क्षेत्रगुणकथनं तच्च गच्छान्तरागतप्राधूर्णिकसाधुभिराकर्ण्य निजाचार्यसमीपंगत्वा तस्य कथनं तत्र नयने प्रायश्चित्तं, तत्र गतैः सचित्ते गुह्यमाने चत्वारो गुरुकाः ।साम्प्रतमेनामेवगाथां विवृणोति[भा.३८८७] उउबद्धे विहरतावासाजोगंतुपेहएखेत्तं ।
वत्थव्वा बगता वा उव्वेक्खित्ता नियत्तावा ।। वृ-ऋतुबद्ध काले विहरन्त आचार्यप्रायोग्यं क्षेत्रं प्रत्युपेक्ष्यन्ते, वास्तव्या वा क्षेत्रप्रत्युपेक्षणायोपेत्य गता, यदिवा तस्मात् क्षेत्रान्निवृत्ताः केचित् स्वगच्छसाधव समागताः । [भा.३८८८] आलोएते सोउंसाहंते अप्पणो गुरुणो ।
कहणंमिहोइमासो गयाणतेसिंनतंखेत्तं । वृ-तेवास्तव्यागताः क्षेत्रप्रत्युपेक्ष्यसमागताःततोवाक्षेत्रानिवृत्ताआचार्याणांपुरतआलोचयन्ति । क्षेत्रस्य गुणान् कथयन्ति । तत्रचान्यअन्यस्मात्प्राघूर्णकाः समागतास्तेचतान्तथा आलोचयतः श्रुत्वा गत्वाआम्मनोगुरोराचार्यस्यसाहयन्ति कथयन्ति ।ततोब्रुवतेयावतेतत्रन तिष्ठन्तितावद्वयं तिष्ठामः। एवं कथने तेषां प्रायश्चित्तंलघुकोमासो भवति, नचगतानां तेषांतत्क्षेत्रमाभवति[भा.३८८९] सामत्थण निजविए पयभेदेचेव पंथ पत्ते य ।
पणवीसादि गुरुगागणिणो गहेण वाजस्स | वृ- तत् श्रुत्वा यद्याचार्याः सामत्थयन्ति संप्रधारयन्ति तत्क्षेत्रं गच्छाम इति तदा तेषां प्रायश्चित्तं पञ्चविंशतिदिनानि, निर्याचित्तंनाम अवश्यंगन्तव्यमिति तन्निर्नयनंतत्रलघुकोमासः पदभेदे क्रियमाणे गुरुको मासः पथि व्रजतां चतुर्लघुकं,क्षेत्रं प्राप्तानांचतुर्गुरुकं, एतत्प्रायश्चित्तं गणिन आचार्यस्य यस्य चाग्रहेण ते आचार्याव्रजन्ति । तस्याप्येतदेव प्रायश्चित्तं । न चतत्क्षेत्रं तेषामाभवति । तत्र गत्वा यदि सचित्तमाददति तदा प्रायश्चित्त चत्वारो गुरुकाः । आदेशान्तरेणानवस्याप्यमचित्ते उपधिनिष्पन्नं तस्मादविधिरेषनकर्तव्यः । तथाचाह- . [भा.३८९०] एसा अविही भणिया तम्हाएवं न तत्थगंतव्वं ।
गंतव्वं विहीएपडिलेहेऊणतंखेतं ।। वृ- यस्मादेषो अनन्तरोदितोऽविधिर्गाथायां स्त्रीत्वं प्राकृतत्वादेवं तत्र न गन्तव्यं । किंतु विधिना क्षेत्रं प्रत्युपेक्ष्य गन्तव्यम् । [भा.३८९१] खेत्तपडिलेहणविही पढमुद्देसम्भिवन्निया कप्पे ।
सव्वे व इहोईसे खेत्तविहाणंमिनाणत्तं ।। वृ-क्षेत्रप्रत्युपेक्षणविधिः कल्पेकल्पाध्ययने प्रथमोद्देशे वर्णितः । स एवेह अस्मिन्नपि व्यवहारस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org