________________
४१५
उद्देशकः-१०, मूल - २५०, [भा.३८७०] [भा.३८७०] . ता उय आगारीतो वीरल्लेणेव तासिया उसउणी ।
उच्चेवं गच्छेजा कुरुंडितोनामउवचरओ ।। बृ-यथावीरल्लेणत्रासित्ताशकुनिकाउद्धेगंगच्छति,तथा ता:अप्यगार्यःसहसान्तःप्रविष्टेन साधुना त्रासिताः सत्यउद्वेगंगच्छेयुः, कुरुंडितद्वारमाह-कुरुटितो नाम उपचारकस्तदाशंकयाचवधबन्धनादि कुर्यात्[भा.३८७१] अहवाभणेज्जएते गिहिवासंमिवि अदिट्ठकल्लाणा ।
दीना अदिन्नदामा दोसे तेनाउनो पविसे ।। वृ-अथवा ब्रूयात् गृहवासेऽप्येते अदृष्टकल्याणादीना अदत्तदाना आसीरन्तेनमध्ये प्रविशन्ति । उपसंहारमाह-एतान्दोषान् ज्ञात्वानोमध्येप्रविशेत् । अत्रचोदकःप्राह-यदि एलुकविष्कम्भेएते दोषा अन्तः प्रविष्टे सविशेषास्तत एलुकविष्कंभसूत्रमफलं स्यात्ततआह[भा.३८७२] उंबरविक्खंभमविज्जतिदोसाअतिगयंमि सविसेसा ।
तहवि अफलं नसुत्तंसुत्तनिवाओ इमोजम्हा ।। वृ-यद्यपिउम्बरविष्कभ्मेदोषाअतिगतेमध्यप्रवेशेसविशेषास्तथापिसूत्रमफलंनभवति, यस्मादयं सूत्रनिपातः ।सूत्रविषयः स्वयमेव दर्शयति[भा.३८७३] उज्जाणघडासत्थोसेनासंवट्टवय पवादी वा ।
बहिनिग्गमणा जन्ने जइयजहिं पहियवग्गो।। व- उज्जाणत्ति औद्यानिक्यां निर्गतो जन उद्याने भुक्ते, घटाभोज्यं नाम महत्तरानुमहत्तरादिर्बहिरावासितः सार्थो वणिक् सार्थः, सेना स्कन्धावारः, संवर्ती नाम यत्र विषमादौ भयेन लोकः संवर्तीभूतस्तिष्ठति, बजिका गोकुलं प्रपा पानीयशाला, सभा ग्रामजनसमवायस्थाने एतेषु स्थानेषु ये भुञ्जते जनास्तथाबहिर्निर्गमनेन यज्ञपाटे वा यत्रवा पथिकवर्गोभुंक्ते एतेषुस्थानेषु प्रतिमाप्रतिपन्नो हिण्डतेतत्रानेन विधिना ग्रहीतव्यम् ।। [भा.३८७४] पासट्टितो एलुगमेत्तमेव पासतिनिवेयरे दोसा ।
निक्खमणपवेसणेविय अवियत्तादी जढा एवं ।। वृ-तत्र गत्वा निष्क्रमणप्रवेशौ वर्जयित्वा ईषदेकपाधै तिष्ठतियथा एलुकमात्रं पश्यति । नोत्क्षेपनिक्षेपविरेचनानि ततो वधवन्धादयः प्रागुक्ता दोषा परिहता भवन्ति । तथा निष्क्रमणे प्रवेशे च ये अप्रतीत्यादयो दोषास्तऽप्येवं परित्यक्ताः ।। [भा.३८७५] असतीए पमुहकोट्ठगसालाए मंडवे रसवतीए ।
पासहितो अगंभीरेएलुगविक्खंभमेत्तंमि ।। वृ-औद्यानिकी घटादीनामसत्यभावे यः शालायाः प्रमुखे कोष्टको विशालो यत्र दूरस्थितैरपिएलुक उत्क्षेपनिक्षेपौ च दृश्येते मण्डपे वा यत्र परिवेषणं रसवत्यां वा महानसेऽगंभीरेऽतिप्रकाशे तत्रापि निष्क्रमणप्रवेशौ वर्जयित्वा यत्र उत्क्षेपनिक्षेपौ न दृश्यते । एलुकविष्कंभमात्रे क्षेत्रे एकपाद्ये स्थित्वा भिक्षामादत्ते । एष एलुकसूत्रस्य विषयः ।
मू. (२५१) पंचविहे ववहारे पन्नते, आगमेसुएआणा धारणा जीए । तत्य आगमे सिया आगमेन ववहारंपट्टवेज्जा(१) नोसे तत्थ आगमेसिया, जहासेतत्थसुएसिया, सुएणंववहारंपट्ठवेज्जा (२),
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org