________________
उद्देशक:-९,मूल - २३८, [भा.३७७२] अहासुत्तंजाव अनुपालिया भवइ ।
मू. (२३९) नवनवमियाणं भिक्खुपडिमा एगासीए राइंदिएहिं चउ हियपंचुत्तरेहिं भिक्खासएहि अहासुत्तंजाव अनुपालिया भवइ ।।
मू. (२४०) दस दसमियाणं भिक्खुपडिमा एगेणं राइंदियसएणं अद्धछट्टेहिय भिक्खासएहिं अहा सुतंजाव अनुपालिया भवइ ।।
वृ-विशेषस्तुपाठसिद्धः । एष सूत्रचतुष्टयसंक्षेपार्थः । .. [भा.३७७३] अहसुत्तसुत्तदेसा कप्पो उविधिएमगनाणादी ।
तच्चतुभवे तत्थं सम्मंजं अपरितंतेन ।। [भा.३७७४] फासियजोगतिएणं पालियमविराहि सोहितेचेव ।
तीरियमंतंपाविय किदिय गुरुकहणा जिनमाणा ।। वृ-यथासूत्रमितिसूत्रादेशात्यथाकल्पमित्यत्रकल्पोविधिर्यथामार्गमित्यत्रमार्गो ज्ञानादि । यथा तथ्यमित्यत्रतचं नाम तथ्यं, यथा सम्ममिति सम्यग नाम यदपरिताभ्यताकरणं, स्पर्शिता योगत्रिकेण सेविता पालिता अविराधिता शोधिताप्येवमेव अविराधनेने वेत्यर्थः । तीरिता अंतं प्रापिता, कीर्तिता गुरुणांकथनतः आज्ञा जिनस्य तीर्थकृतः द्वितीयाषष्ठ्यर्थः प्राकृतत्वात् । [भा.३७७५] पडिमा उपुब्वभणिया पडिवाइको तिसंघयणमादी ।
नवरं पुन नाणतं कालच्छेएय भिक्खासु ।। वृ-प्रतिमा भिक्षोः प्रतिमाः पूर्वमाचारदशासुभणिताः ताः कः प्रतिपद्यतेततः आह-तिसंघयणत्ति आद्येषुत्रिषुसंहननेषुअन्यतरसंहननोपेतः प्रतिपद्यते, चतुर्थादिषुतुसंहननेषुवर्तमानोन प्रतिपद्यते । आदिशब्दात्सोऽपि सूत्रार्थतदुभयोपेतो गच्छे कृतपरिकर्मा सातिशयो न निरतिशयो निरतिशय इति परिग्रहः । तृतीयं चसंहननं यावदार्यरक्षितस्तावदनुवृत्तं । ततः आरतो व्यवच्छिन्नं नवरं पुनर्नानात्वमत्र कालच्छेदे भिक्षासुचतत्र कालच्छेदमाह[भा.३७७६] एगूणपन्नचउसट्ठिगासती सयंबोधव्वं ।
सव्वासिंपडिमाणंकालो एसत्ति तो होइ ।। वृ- सप्तसप्ततिकायाः काल एकोनपञ्चाशत् रात्रिं दिवानि अष्टा अष्टकिकायाः चतुःषष्टिर्नवनवकिकाया एकाशीतिर्दशदशकिकायाः शतं रात्रिंदिवानां बोद्धव्यं । सर्वाप्रतिमानामधिकृतसूत्रचतुष्टयोपेतानामेष एतावान्भवतिकालः । कथं पुनः सप्तसप्तकिका भवतीत्यत आह[भा.३७७७] पढमाएसत्तगा सत्तपढमे तत्थसत्तए ।
. एकेक्कं गेण्हई भिक्खं बिइए दोन्नि दोनिओ ।। [भा.३७७८] एवमेकेक्कियं भिक्खंछुब्भिजेकेकसत्तगे।
गेण्हती अंतिम जाव सत्तसत्त दिनेदिने ।। वृ-प्रथमायांप्रतिमायांसप्तसप्तकिका भवन्ति । तत्रप्रथमेसप्तकेप्रतिदिवसमेकैकांभिक्षागृह्णाति । द्वितीये सप्तके प्रतिदिवसं द्वे द्वे भिक्षे । एवं तृतीयादिषु सप्तकेष्वेकैकेषु एकैकां भिक्षामयिकां प्रक्षिपेत यावदन्तिमेसप्तके दिने दिनेसप्त सप्तभिक्षा गृह्णाति । इयमत्रभावना-तृतीयेसप्तके प्रतिदिवसं । तिस्त्रस्तिस्त्रो भिक्षा गृह्णाति । चतुर्थे चतस्त्रश्चतस्त्रः पञ्चमे पञ्चपञ्च, षष्ठेषट् षट्, सप्तमे सप्तसप्तेति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org