________________
उद्देशक :- ९, मूल - २३६. [भा. ३७६०]
३९५
[भा. ३७६१]
चेइयदव्वेण कथं मुल्लेण वज्जं सुविहियाणं ।। तेन पडिच्छा लोए विगरहिया उत्तरे किमंग पुन । चेइय जइ पडिनीए जो गेहइ सावि हुतहेव ।।
वृ- एतादृशेन द्रव्येण, गाथायां सप्तमी तृतीयार्थे यत् आत्मार्थे कृतं तत् श्रमणानां किं नु ग्रहीतुं कल्पते । सूरिराह-यच्चैत्यद्रव्येण यच्च वा सुविहितानां मूल्येनात्मार्थे कृतं तद्दीयमानं न कल्पते किं कारणमिति चेदुच्यते स्तेनानीतस्य प्रतीच्छा प्रतिग्रहणं लोकेऽपि गर्हिता किमङ्ग पुनरुत्तरे तत्र सुतरां गर्हिता यतश्चैत्ययतिप्रत्ययनीके चैत्ययतिप्रत्यनीकस्य हस्तात् यो गृह्णाति सोऽपि हु निश्चित्तं तथैव चैत्ययति - प्रन्यनीक एव । कस्मादित्याह -
[ भा. ३७६२]
हरिया हडिया सा खलु ससत्तितो उग्गये हरा गुरुगा ! एवं तुकया भत्ति न वि हानि जा विना तेन ।।
बृ- स खलु स्तेनानीतप्रतीच्छा हृताहृतिका भण्यते स्तेनैर्हतस्य स्तेनहरणं हताहतिका यत एवं तस्मात्स्वशक्तितश्चैत्यद्रव्यं सोपधिकं वा श्रमणमुद्गमयेत् उत्पादयेत् । इतरथा प्रायश्चितंचत्वारो गुरुकाः । एवं च सति कृता भक्तिर्भवति । प्रवचनस्य या च तेन विना हानिः, सापि न भवति, पुनः पृच्छति[भा. ३७६३] जा तित्थयराणं कया वंदन आविरसनादि पाहुडिया । भत्तीहिं सुखरेहिं समणाण तहिं कहं भणियं ।।
वृ- या तीर्थकराणां सुखरैर्भक्त्या बन्दना वर्षणादिका आदिशब्दात् पुष्पवृष्टिप्रकारत्रयादिकरणपरिग्रहः प्राभृतिका कृता तत्र श्रमणानां कथं भणितं । किं तत्र स्थातुं कल्पते न वा अत्र सूरिराह[ भा. ३७६४ ] जइ समणाणन कप्पइ एवं एगानि या जिनवरिंदा । गणहरमादी समणा अकप्पए न विय चिट्टति ।।
वृ- तस्यां प्राभृतिकायां श्रमणानामवस्थातुं कल्पते भगवतः प्रवचनातीतत्वात् । अन्यच्च यदि श्रमणानां न कल्पते तत एकाकिनोजिनवरेन्द्रा भवेयुर्यतो गणधरादयः श्रमणा अकल्पिकेनैव तिष्ठन्ति । [भा. ३७६५] तम्हा कप्पइ ठाउं जह सिद्धायणंमि होइ अविरुद्धं ।
जम्हाउन साहम्मी सत्था अम्हं ततो कप्पे ।।
वृ- तस्मात्कल्पते स्थातुं यथा सिद्धायतने भवत्यवस्थानमविरुद्धं तथात्रापीति भावः । यस्मात् शास्ता तीर्थकरोऽस्माकं न साधर्मिकः प्रवचनातीतत्वात्ततः कल्पते एतदेवाह
[भा. ३७६६ ] साहम्मियाण अट्टो चउव्विहो लिंगओ जह कुटुंबी । मंगल सासय भत्तीए जं कयं तत्थ आदेसो ।।
वृ- साधर्मिकाणामर्थाय कृतं न कल्पते, स च चतुर्विधस्तत्र लिङ्गतोऽसाधर्मिकस्तीर्थकरो यथा कुटुम्बी, ततस्तस्मिन्निमित्तं कृतं कल्पते, अन्यच्च भगवतां मङ्गलनिमित्तं शाश्वतोमोस्तन्निमित्तंवा भक्त्या बत्क्रियते समवसरणमायतनं नत्रादेशो ऽनुज्ञावस्थानस्येतिभावः । सम्प्रत्यतिप्रसङ्गनिवारणार्थमाहवियनाहाकम्मै भत्तिकयं तह विवज्जियं तेहिं ।
[भा. ३७६७ ]
भत्ती खलु होति कया जिनान लोगेवि दिठंतु ।।
वृ- यद्यपि भक्तिकृतमायतनादि भवतितन्नाधारकर्म तथापि तद्वर्जयद्भिः खलु भक्तिर्जिनानां कृता भवति । इदं तु लोकेऽपि दृष्टं तदेव दर्शयति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org