________________
व्यवहार-छेदसूत्रम्-२- ९४२३६ वृ- यत्सचित्तभावविकलीकृतमचित्तीकृतं द्रव्यं तत्र प्रासुकभोजिनां मार्गणा भवति । तत आधाकर्मिकचिन्तापितत्रैव युक्ता नान्यत्रसचेतने तुद्रव्ये का मार्गणा नैव काचित सचित्ततया तस्य ग्रहणासंभवात्ततो न तदपेक्षया आधाकर्मिकत्वमिति, तदेवमारोपितरुपकृतनिष्ठितविषये कल्प्याकल्प्यविधिरुक्तः ।सम्प्रति च्छिन्नरुपकृतनिष्ठितविषये तमाह[भा.३७५४] संजयहेछिन्नं अत्तट्टोवक्खडंतुतंकप्पे ।
. अत्तट्टाच्छिन्नं पिहुसमणा निट्ठियमकप्पं ।। वृ-अत्रापि भङ्गचतुष्टयं तस्य कृतंतस्थ निष्ठितं १ तस्य कृतमन्यस्य निष्ठितं २ अन्यस्य कृतं तस्य निष्ठितं३अन्यस्यकृतमन्यस्यनिष्ठितं ४ । अत्रकृतंच्छिन्नंपाकादिकरणतोनिष्ठांनीतम् । तत्रप्रथमभङ्गे सर्वथान कल्पते । चतुर्थस्तुभङ्गएकान्तशुद्धोद्वितीयभङ्गमधिकृत्यपूर्वार्धमाह-संयतहेतोःसंयतनिमित्तं च्छिन्नमात्मार्थमुपस्कृतं निष्ठां नीतं तत्कल्पते तृतीयभङ्गमधिकृत्याह-आत्मार्थं च्छिन्नमपि श्रमणार्थनिष्ठितमकल्प्यं ।सम्प्रति बीजान्युदकं चाधिकृत्याह[भा.३७५५] बीयाणी चवावेज्जा अगइंवखणेजसंजयट्टाए ।
तेसि परिभोगकालेसमणाणं तहिंकहंभणियं ।। वृ-बीजानिशाल्यादिसत्कानिवपेत् अवटंचखानयेत्संयतार्थे, तेषां परिभोगकालेतत्र श्रमणानां कथंभणितंकल्प्यमकल्प्यंवा (सूरिराह[भा.३७५६] दुच्छडाणियं च उदयं जइहेउंनिट्ठियं च अत्तहा ।
तंकप्पइअत्तट्ठा कयं तुजइ निट्ठियमकप्पं ।। वृ-अत्रापिप्रागिवभङ्गचतुष्टयं । तत्राद्योभङ्गएकान्तनाशुद्धश्चरमस्त्वेकान्तशुद्धःद्वितीयभङ्गमधिकृत्याह-यतिहेतोस्तण्डुला द्विच्छडीकृता उदकं वा संयतहेतोरवटादानीतं उभयसमपि च निष्ठितमचित्तीकृतमात्मार्थतत्कल्पते ।तृतीयभङ्गमधिकृत्याह-कृतंद्विच्छटीकृतास्तण्डुलाअवटादानीतंपानीवं निष्ठितंतुयतिनिमित्तं तदकल्प्यमिति पुनरपिपर आह[भा.३७५७] समणाणसंजतीणव दाहामि जो किणेज्ज अट्टाए ।
गावीमहिसीमादी समणाणतहिंकहंभणियं ।। वृ-श्रमणानां संयतीनांदुग्धादि दास्यामीति बुद्ध्या तेषामर्थाय गोमहिष्यादिकं यः क्रीणीयात्तत्र श्रमणानां कथंकल्प्यमकल्प्यंवा भणितं सूरिराह[भा.३७५८] संजयहेउंदूढा न कप्पए यसयमट्ठा ।
पामिच्चिय कीयावा जइ विसमणट्ठया धेनू ।। वृ-यद्यपिव धेनुर्गोरुपामहिपीरुपावाश्रमणार्यमयमित्यात्मीयांधेनुंदत्वा परकीयायाचिताक्रीता वा यदि संयतहेतोर्दुग्धा ततो न कल्पते । अथ स्वयमात्मनोऽर्थाय दूग्धा तर्हि कल्पते । [भा.३७५९] चेइयदव्वं विभयाकरेज केई नरो सयट्ठाए |
समणंवा सोवहियं विक्केज्जासंजयट्ठाए ।। वृ-चैत्यद्रव्यं चौराः समुदायेनापहृत्य तन्मध्ये कश्चिन्नर आत्मीयेन भागेन स्वयमात्मनोऽर्थाव मोदकादि कुर्यात् । कृत्वा च संयतानां दद्यात् ।
[भा.३७६०] एयारिसंमिदव्येसमणाण किंतुकप्पईवेत्तुं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org