________________
व्यवहार- छेदसूत्रम् - २-९/२१८ दिट्ठेवि पत्थियाण गहणं अंतो व बाहिंया ||
वृ- द्वितीयपदेनापवादपदेन यदि न केनापि दीयमानं दृष्टं तदा तस्यादृष्टस्य ग्रहणं, अथ सर्वथा केनाप्यदृष्टं न प्राप्यते तदा तद्भावे तद्वर्जितेन दृष्टस्य ग्रहणं तथा प्रस्थितानां गन्तुं चलितानां सागारिकेण दृष्टेऽपि दर्शनेऽपि अन्तर्बहिर्वा ग्रहणं भवति ।
३८८
मू. (२१९) सागारियस्स चक्कियासाला साहारणवकयपउत्ता, तम्हा दावए, नो से कप्पइ पडिगाहेत्तए ।
मू. (२२०) सागारियस्स चक्कियासाला निस्साहारणवक्कयपउत्ता, तम्हा दावए, एवं से कप्पति पडिगाहिताए ।
मू. (२२१) (२२२) सागारियरस० - गोलियसाला०
मू. ( २२३ ) (२२४) बोधियसाला०
मू. ( २२५ ) ( २२६ ) - दोसियसाला० मू. ( २२७ ) (२२८) सोमियसाला० मू. (२२९) (२३० ) -वोदियसाला ० मू. ( २३१ ) ( २३२ ) - गंधियसाला० [ भा. ३७१९]
जहा एवं से कप्पइ पडिगाहेत्तए । साधारणमेगपयत्ति किच्च तहियं निवारियं गहणं । इदमवि सामन्नं वि य साहारणसालसु यजोगो । ।
वृ- अनन्तरसूत्रेष्वेकस्यां प्रजायां साधारणमिति कृत्वा तत्र ग्रहणं निवारितं, इदमपि च वक्ष्यमाणं साधारणसालासु सामान्यं साधारणमतो निषिध्यते । अनेन सम्बन्धेनायातस्यास्य व्याख्या सागारिकस्य शय्यातरस्य चक्रिकाशाला तैलविक्रयशाला इत्यर्थः । सागारिकेणात्मना सह साधारणावक्रयप्रयुक्ता यत्तस्यां शालायां प्रक्षिप्यते । यश्च तस्य लाभः सागारिकेण साधारण इत्यर्थः । तस्मात् शालाया मध्यात् यत्साधूचित्तं तैलादिकमन्यो दापयति तत्से तस्य साधोर्न कल्पते इति प्रथमसूत्रार्थः । तथा सागारिकस्य चक्रिकाशाला तैलविक्रयशाला सा निस्साधारणा वक्रययुक्ता न किमपि सागारिकसाधारणं तत्र भाण्डं प्रक्षिप्तमस्तीति भावः तस्मात् निस्साधारणावक्रयशालामध्यात् दापयति एवं से तस्य साधोः कल्पते प्रतिगृहीतुं एष द्वितीय सूत्रार्थः । एवं बोलिकशालावोधिकशालादौषिकशालासोत्तिकशालागन्धिकशालाबोदियशाला सूत्राण्यपि भावनीयानि । सूत्रपाठस्त्वेवं द्रष्टव्यः । सागारियस्स गोलियसाला दावए एवं से कप्पइ पडिसाहारणा वक्कयपत्ता तम्हा दावए नो से कप्पइ पडिगाहेत्तए, सागारियरखे गोलियसाला निस्साहारणा वक्कयपत्ता तम्हा गाहितए । एवं वोधिकशालादिसूत्रपाठोऽपि द्रष्टव्यः । [भा. ३७२०] तेल्लियगोलियगोणियदोसियसुत्तियबोहिकम्पासो ।
गंधिय सीडियसाला जा अन्ना एवमादी उ ।।
वृ- चक्रिका नाम तैलिकास्तैलिकचक्रकारिणः । एवं गोलिका लावणिका दौषिकः सौत्रिकाः बोधिकाः कार्षासा गन्धिकाशाला शौण्डिकशाला अपि अन्या च या एवमादिका गन्धप्रधाना सा गन्धिकशालेत्युच्यते । [भा. ३७२१]
Jain Education International
ववहारे उद्देसंमि नवमए जत्तिया भवे साला । तासिं परिपिंडियाणां साहारणवाजिए गहणं । ।
For Private & Personal Use Only
www.jainelibrary.org