________________
उद्देशक : १, मूलं: १, [भा. २४३] कदाचिदगुप्तः स्यात्समितिषुकदाचिदसमितोऽनेषणीयंवाभक्तंपानंवा गृहीतस्यादित्यादिआलोचयेत् तथा - [भा.२४४] संतमिवि बलविरिए तवो वहाणेयजंन उज्जमियं;
एसाविहारवियडणा,वोच्छंउवसंपनाणतं । वृ- सत्यपि विद्यमानेपि बलं शरीरं प्राणः वीर्यमांतरी शक्तिर्यद्वशात् तपः कुर्वन् शरीरस्यातिकृशतायामपिन संयमयोगेषुसीदति; बलं च वीर्यं च बलवीर्यं समाहारे द्वंद्वस्तस्मिन् तपसो द्विप्रभेदस्यापि उपधानं करणं तपउपधानं तस्मिन् नोद्यतं, नोद्यमः कृतः एतदपि आलोचयेत् । एषा विहारविकटना विहारालोचना उपसंपदालोचनादि प्राय एवंरूपा, केवलं यन्नानात्वं तद् वक्ष्ये, तत्र प्रथमतः उपसंपदालोचनाया अपराधालोचनायाश्चविहारलोचनयासह नानात्वंदर्शयति - [भा.२४५] एगमणोगा दिवसेसुहोइओहेयपयविभागेय,
उवसंपयावराहे, नायमनायं परिच्छंति । वृ- उपसंपच्चापराधश्च उपसंपदपराधस्तस्मिन् आलोचना इति प्रस्तावात् गम्यते उपसंपदालोचना अपराधालोचना चेत्यर्थः, । प्रत्येकं द्विधा, ओहेय इत्यादि तृतीयार्थे सप्तमी ओधेन पदविभागेन च । तथा एकैकापि दिवसेषु चिंत्यमाना एगमनोगा इति पदैकदेशे पदसमुदायोपचारात्ः एकदिवसिकी अनेकदिवसिकी च भवति । ओघालोचना एकदिवसिकी विभागालोचना एकादिवसिकी अनैकदिवसिकी चेत्यर्थः, तदेवमुक्तमनानात्वमधुना नानात्वमुपदर्शयति । नायमनायं परिच्छंति, उपसंपद्यमानं पूर्वं ज्ञातमज्ञातंच परीक्षतेपरिभावयंति, परिभाव्य वा ज्ञानमावश्यकपदादिभिः परीक्षते इयमत्रभावना, 1उपसंपद्यमानोद्विविधोभवतिज्ञातोऽज्ञातः,तत्रयदिज्ञातःसनपरीक्ष्यते तस्याग्रेपि ज्ञातत्वात्अथाज्ञातस्तर्हिसआवश्यकादिभिः पदैः परीक्षणीय इति,संप्रतियदुक्तंविभागेण अप्पसत्थे दिनमित्यादि, तद्व्याख्यातुकाम आह - भा.२४६ दिवसातो उवसंपय अवराहे दिवसतो पसत्थंमि;
उव्वातो तदिवस, तिराहंतु अतिकमे गुरुगा। वृ-विहारालोचनावत् उपसंपदालोचनापि विभागेन प्रशस्ते अप्रशस्ते वा दिवसे रात्रौ दातव्या दोषाभावात् । तथापूर्वसूरिभिरनुज्ञातात्, अपराधे अपराधविषयापुनगलोचना, दिवसतोइतिसप्तम्यंतात् तदिवसे उपलक्षणमेतत् रजन्यां वा, प्रशस्ते विष्टिव्यतीपातादिदोषवर्जिते व्याख्यानतो विशेषप्रतिपत्तिरितिन्यायात्, द्रव्यादिषुचप्रशस्तेषुदातव्या, नाप्रशस्तेषुएषाजिनाज्ञा, तथा उव्वातो तद्दिवसमिति यस्मिन् दिवसे उपसंपद्यमान आगतः, तस्मिन् दिवस यदि उद्धातः परिश्रांत इति कृत्वान पृष्ट आचार्येण, ततःसआचार्यः शुद्धः । त्रयाणांतुदिवसानामतिक्रमे विमुक्तंभवति । त्रिषु दिवसषु मध्ये यदि न पृष्टस्ततश्चतुर्थे दिवसे तस्यापृच्छतः परिहारस्थानं गुरुकाश्चत्वारो गुरुमासा एतच्च उपरि व्याख्यास्यते । [भा.२४७) समणुन्नदुगनिमित्तं, उवसंपज्जेतेय होइएमेव ।
____ अणमणुने नवरं, विभागतो कारणेभइयं ।। वृ- उपसंपद्यमानो द्विधा, तद्यथा समनोज्ञोऽसमनोज्ञश्च तत्र समनोज्ञस्य समीपे समनोज्ञ उपसंपद्यमानो द्विकनिमित्तं उपसंपद्यते, तद्यथाज्ञानार्थं दर्शनार्थं च, नचारित्रार्थं, येन चरणं प्रतिसदृश
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org