________________
३७२
व्यवहार-छेदसूत्रम् -२- ८/२०१ वृ-ये जुङ्गिता हिण्डमानाः पादादिविकलतयाकायान्पृथिवीकायप्रभृतीन्ध्नन्तियेऽपिचश्यमाना च्छिन्ननासिकादयः प्रवचनस्योड्डाहयांश्चदृष्ट्रालोकस्यशङ्कोपजायते यथाकिंनहुनिश्चित्तंगृही सामान्ये व्यंगताअमीइतितेषांभाजनानिदातव्यानि अदानेचत्वारोलघवस्तथाहिण्डमानायत्कायान्ध्नन्ति । यच्च प्रवचनस्योड्डाहकरणंतन्निष्पन्नमपि तस्यप्रायश्चित्तं तथा[भा.३६३७] पायच्छिन्नासकरकन्नमुंगिते जातिगँगितेचेव ।
वोच्चत्थे चउलहगा सरिसे पुव्वंतुसंमणीणं ।। वृ.शरीरेण जुङ्गिता पञ्च तद्यथा-छिन्नपादो१मक्षिकारेण २ वाच्छिन्नकरः ४ षष्ठो जातिजुङ्गितः । तत्र यदिषडपिजुङ्गितास्तत्रभाजनानि च दातव्यानि, अथ सर्वेषामपिभाजनानिन पूर्यते तर्हि यावतां पूर्वतेतावतामुपन्यस्तक्रमेणदातव्यानि, विपर्यास, उक्तक्रमव्यत्यासेनदाने प्रायश्चित्तंचत्वारो लघवः । अथसंयताःसंयत्यश्च जुङ्गिताःसन्तितत्रभाजनसंभवेसर्वेषामविशेषेणदातव्यं अथतावन्तिभाजनानि नपूर्यन्ते,ततःसंयत्संयतीसमुदायेच्छिन्नपादादिक्रमेणदातव्यम् । अथसंयतोऽपिछिन्नपादः संयत्यपि च्छिन्नपादाएवं सर्वत्र विभाषा कर्तव्या तत्राह-सशेजुङ्गितत्वे पूर्वं श्रमणीनांदातव्यं पश्चात्सतिसंभवे संयतानामन्यथा विपर्यासेतएव चत्वारो लघवः । सम्प्रति निर्दिष्टस्यदाने विधिमाह[भा.३६३८] अहएतेउनहुन्जा ताहो निद्दिट पायमूलंतु ।
गंतूणइच्छकारंकाउंतोतं निवेजंति ।। वृ- अथ एतेऽध्वनिर्गतादयः प्रागुक्ता न स्युस्ततो यस्य निर्दिष्टं तस्य पादमूलं गत्वा इदं पात्रं मयायुष्मन्निमित्तमानीतमिच्छाकारेण गृह्णीत । एवमिच्छाकारं कृत्वा निवेदयति समर्पयति [भा.३६३९] अद्दिठे पुन तहियं पेसि अहवा वितस्स अप्पाहे ।
अह उन नजइ ताहेओसरणेसुंतिसुविमगे ।। वृ-अथस न दृष्टो यस्य निर्दिष्टं ततो अन्यस्य हस्ते कृत्वा तत्र प्रेषयति । अथवा साधु श्रावकं वा तत्र व्रजन्तं संदेशयति यथा तव योग्यं पात्रं मयानीतं इच्छाकारणागत्य गृह्णीत प्रेषयत वा कमपि यो नयतीति । अथ पुनः सन ज्ञायते कापि तिष्ठतीति, ततस्त्रिषु क्षुल्लकेषुसमवसरणेषु मृगयेत । इयमत्र भावना-अज्ञायमाने समाने समवसरणं साधुमेलापकरुपं गत्वा पृच्छयते यथा अमुकः कुत्र विद्यते तत्र यदि स्वरुपतो न दृष्टो नापि वार्तयोपलब्धस्तथापि द्वितीये समवसरणे पृच्छयते तथाप्यदृष्टेऽनुपलब्धे वा तृतीये पृच्छयते । एवं त्रिषुक्षुल्लकेषु समवसरणेषु मध्ये यत्रैकतरस्मिन् दृष्टस्तत्र तथैव समर्पयति । अथन दृष्टः केवलमुपलब्धो वार्तयां यथाऽमुकस्थाने सतिष्ठतीतिसततस्वयंवा नयति । अन्यस्य वा हस्ते प्रेषयति । अथ त्रिष्वपिसमवसरणेषुन दृष्टो नाप्युपलब्धस्तआह[भा.३६४०] एगेवि महंतमि उउग्घोसाऊणनाउनेइतहिं ।
अहनस्थिपवत्ती से ताहे इच्छाविवेगोवा ।। वृ-महतिसमवसरणेपुनरेकस्मिन्नपिकुत्रामुकइत्युद्घोषणंकृत्वायदिस्वयं दृष्टस्ततइच्छाकारपुरस्सरं तथैव समर्पयति । अथ वार्तयोपलब्धस्तहिं तत्र स्वयं नयति अन्यस्य वा हस्ते प्रेषयति संदेशयति वा अथ तत्रापि नहष्टो नाप्युपलब्धस्ततो द्वितीयं वारं महत्समवसरणंनगच्छति किन्तु इच्छा स्वयं तत्पात्रं धारयति अन्यस्मै वा ददाति विवेगोवेति परिष्ठापयति वा अथ येषां ददतामेकस्यानेकेषां वा सकाशात गृहीतव्यं ते किंसांभोगिका उतासांभोगिका एवं प्रश्रेकृतेप्रथमत एकानेकप्ररुपणामाह
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org