________________
व्यवहार-छेदसूत्रम् -२- ८/२०१ आयरियाईचत्ता, वारत्तथलीए दिठंतो।। वृ-यदियेनैवपतद्ग्रहणेभिक्षामटतितेनैव विचारे विचारभूमौ गच्छतितर्हि लोकेजुगुप्मायै जायते । तथाचसतिभवतिप्रवचनस्योड्डाह आचार्यदयश्चमात्रका परिभोगेत्यक्ताअत्रार्थेवारतस्थल्यादृष्टान्तः । [भा.३६०९] तम्हा उधरेयव्वो मत्तोयपडिग्गहो यदोन्नते।
गणनाएपमाणेन यएवंदोसानहोतिए ।। वृ- यतएवं पात्रस्यमात्रकस्यचाऽधारणेदोषास्तस्मान्मात्रकंपतङ्ग्रहश्चद्वावप्येतौ धारयितव्यौ । कथमित्याह-गणनामधिकृत्य एकैकः प्रमाणत ओघनिर्युक्त्यभिहितप्रमाणेन एवं चैते अनन्तरोदिता दोषानभवन्ति । [भा.३६१०] जइ दोहचेवगणंअरेगपरिगहो नसंभवति ।
अहदेइतत्थ एगहानीउड्डाहगादीया ।। वृ- यदि द्वयोरेवपात्रत्रकमात्रयोर्ग्रहणं ततो अतिरेकोऽतिरिक्तः पतद्ग्रहो न संभवति तदभावाच्च कथमध्वनिर्गतादीनांपतद्गहंददाति । देयस्याभावादथात्मीयं तमेकंपतद्हमध्वगादीनांप्रयच्छतिस्वयं तुकेवलेनमात्रकेणसारयतिततआह-अथ तयोः पात्रकमात्रकयोर्मध्ये एकंपतद्गहंददातितदा द्वितीयस्य हानिरिति येनैव भिक्षामटति तेनैवविचारभूमावपि गच्छतीति लोके जुगुसाप्रसङ्गतः प्रवचनस्योड्डाह आदिशब्दादाचार्यादयश्चतेन परित्यक्ता इतिपरिग्रहः तस्मादफलं सूत्रमनवकाशादितिआचार्यो ब्रवीति सुत्रनिपातः खल्वयं कारणिकः । किंतत्कारणमितिचेदत आह[भा.३६११] अतिरेगदुविहकारणअभिनवगहणे पुराणगहणेय ।
अभिनवगहणेदुविहे वावारिय अप्पच्छंदेय ।। वृ-द्विविधेन प्रकारेण द्वाभ्यां कारणाभ्यामतिरेकस्यातिरिक्तस्य पतद्ग्रहस्य संभवस्तद्यथाअभिनवग्रहणेन पुराणग्रहणेन च तत्र यत्तदभिनवग्रहणं तत् द्विविधं द्विप्रकारं तद्यथा-व्यापारिताश्च गृह्णन्ति । आत्मच्छन्दसा च गाथायां सप्तमी तृतीयार्थे प्राकृतत्वात् तच्च द्विविधमप्यभिनवग्रहणमेभिः कारणैर्भवति। [भा.३६१२] भिन्ने वज्झामिए वापडिनीएतेनसाणमादिहिते।
सेहो यसंपयासुय अभिनवगहणंतुपायस्स ।। बृ-प्रमादतोभिन्नं वागेतनंपात्रमग्निनावाध्यामितंदग्धंप्रत्यनीकेन हतंअभिन्नं वास्तेनैः श्वादिभिर्वा हृतमादिशब्देनात्रशृगालादिपरिग्रहः । शैक्षका वा केचिदुपपन्नास्तेषुभाजनानि दातव्यानि एतैः कारणैरभिनवस्य पात्रस्य ग्रहणंभवति । [भा.३६१३] देसे सव्वुवहम्मी अभिग्गही तत्थ होतिसच्छंदा ।
तेससतिनिजोएजाजे जोगादुविह उवहिम्मि ।। वृ-तत्रतेषांव्यापारितानांस्वच्छन्दसांचमध्ये स्वच्छन्दसोभवन्ति ।अभिग्रहिण अभिग्रहिकास्ते चाभिग्रहिका द्विविधा भवन्ति तद्यथा-देशे सर्वस्मिंश्चोपधावुत्पाद्ये किमुक्तं भवतीति एक एवमभिग्रह प्रतिपन्ना यथा उपधिदेशं पात्रादिकं वयमुत्पादयिष्यामः । अपरे चैवं प्रतिपन्नाः सर्वमुपधिमुत्पादयिष्यामः । ते चाभिग्रहिका भाजनैः कार्यमन्येन चोपधिना कार्यमिति कृत्वा (ज्ञात्वा) तदुत्पादनाय अव्यापारिता एवगच्छन्ति । अतएवते आत्मच्छंदस उच्यन्तेआत्मनैव प्रेरणाभावेनैव उपधेरानयनाय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org