________________
उद्देशक:-८, मूल - २००, [भा. ३५३८]
३५३ वृ-समनोज्ञानांसांभोगिकीनामितरासामसांभोगिकीनांसंयतीनांसंयतानांवास्तकमुपकरणंपतितं गृहीत्वा यस्य सत्कंतस्यदातव्यभितरेतुपार्श्वस्थादयस्तेषामयमुपदेशस्तेषांसक्तंपतितं गृहीत्वा यस्य सक्तं तस्मै देयभिति नास्माकमुपदेशोऽधिकरणवप्रवृत्तेस्तैः पुनः पार्श्वस्थादिभिः संविग्नानां विहारिणामेतदुपकरणमितिज्ञात्वा यत्पतितं गृहीतंतदानींतंपुनगृह्यते । अत्रैव द्वितीयपदमाह[भा.३५३९] बिइय पदेन गेण्हेजा विविचिय दुगुच्छिए असंविगे।
तुच्छमपयोयणंवा अगेण्हता होयपच्छित्ती ।। · वृ-द्वितीयपदे अपवादपदे न गृह्णीयात् पतितं विविचितं परिष्ठापितमिति कृत्वा जुगुप्सितमशुचिस्थानपतितमिति कृत्वा वा असंविग्नानां वा एतदुपकरणमिति ज्ञात्वा तथा तुच्छं मुखपोतिकादि तदपिकुथित्वादिना कारणेना कारणेनाप्रयोजनमगृह्यातो भवत्यप्रायश्चित्ती । [भा.३५४०] अंतोविसगलजुणं विविंचियंतंच दुटुनोगिण्हे ।
असुअठाणिविचुत्तंबहुधावालादि छिन्नंवा ।। वृ- अन्तामादीनां मध्येविसकलं खण्डास्पष्टीकृतं जीर्ण विवेचित्तं परिष्ठापितमिति ज्ञातव्यं तच्च दृष्टानगृहीयात्तथा अशुचिस्थानेऽपिच्युतंबहुधावाव्यालादिभिः श्वप्रभृतिभिश्छिन्नंन गृह्णीयात् । [भा.३५४१] हीनाहियप्पमाणं सिव्वणिचित्तलाविरंगभंगीवा ।
एएहिं असंविग्गो विहित्तिं दळु विवजंती ।। वृ-हीनाधिक प्रमाणं नागमोक्तप्रमाणोपपन्नं तथा सीवनिकया चित्रलं चित्रं च तत्सीवनिका चित्रलंतथा विविधरंगेणरागद्रव्येणभङ्गिविच्छित्तितत्विरङ्गभङ्गितद्वा दृष्ट्राएतैः कारणैरयमसंविग्नानामुपधिरितिज्ञात्वा विवर्जयन्ति। [भा.३५४२] एमेवयबितिय पदे अंतो उवरि ठविजइइमेहिं ।
तुच्छो अतिजुन्नो वा सुन्ने वीविंचेज्जा ।। वृ-एवमेव अनेनैवप्रकारेणएभिर्वक्ष्यणैामादीनामन्तर्द्धितीयपदेनपरिष्ठापयेत्पतितंन गृह्णीयात् कैरित्याह-तुच्छो मुखपोत्तिका पादप्रोच्छनादिकः । कुथितत्वादिना अकिंचित्करा यदि वा अतिजीर्णो हस्तेन गृह्यमाणोऽनेकधाविशरारुर्जायते । शून्ये वा विविक्ते प्रदेशे पतितो यत्र विस्तरणासंभवस्तत एतैः कारणैः परिष्ठापितः एष उपधिरिति कृत्वा विविच्यात्न गृह्णीयादितिभावः । [भा.३५४३] एमेवयबहियावी वियारभूमीए होजपडियंतु ।
. तस्स विउएस गमो होइय नेओनिखसेसो ।।. वृ-एवमेवअनेनैवप्रकारेणग्रामादीनांबहिरपिविचारभूमौ पतितंभवेत् तस्याप्येव एवानन्तरोदितो गमः प्रकारो निरवशेषो ज्ञेयो भवति । तदेवं सूत्रद्वयंभावितमधुना तृतीय सूत्रभावनार्थमाह[भा.३५४४] गामो खलुपुव्वुत्तो दूइज्जतेउदोन्निउविहाणा ।
अब्भंतरगहणेणंदुविहो वउवही ।। वृ- ग्रामः खलु पूर्वमुक्तस्तस्मादनुकूलोऽन्यो ग्रामोऽनुग्रामो ग्रामश्चानुग्रामश्च ग्रामानुग्राम समाहारत्वादेकवचनं तत्दूयमानस्य गच्छतस्तस्मिन् गच्छतिद्विविधाने ऋतुबद्धे काले गन्तव्यं । तथा पादाभ्यामिति आभ्यांद्वाभ्यां प्रख्या सम्प्रतिनियुक्तिविस्तरः :[22[23]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org