________________
उद्देश :- ८, मूल - १९७, [भा. ३५१८ ]
रक्खिज्जते तहियं, अणनुन्नाए नठायंति ।।
बृ- आस्तां दत्तविचारे अनुज्ञापनमंतरेण न तिष्ठतु, प्रागुक्तदोषसंभवात् किंतु अदत्तविचारेष्वपि, गाथायामेकवचनमपि शब्दलोपश्चार्षत्वात् न दत्तो विचारप्रदेशो यत्रतान्यदत्तविचाराणि तेष्वपि केष्वित्याह कोष्ठागारादिषुकोष्ठागारं धान्यस्य तृणादीनां वा आदिशब्दात् चतुःशालादीनि तथा देवकुलं गोष्टिकादीनां वा गृहाणि यत्र गोष्टिकादयः समवायं कुर्वन्ति तानि दत्तविचाराणि गृह्यन्ते तेषु कोष्टागारादिषु यत्रयेषु तृणफलकानि रक्ष्यन्ते तथाहि प्रतितमेतत्कोष्टागारादिषु मा कोऽपि किमपि हार्षीरिति प्राहरिकमोचनेन तृणानि फलकानि च प्रयत्नेन रक्ष्यन्ते । तत्र तेष्वननुज्ञातेषु साधवो न तिष्ठन्ति किमर्थमिति चेदत आह[भा.३५१९]
दोसाणरक्खणठा चोएइ निरत्थयं ततो सुत्तं । भन्नइ कारणियं खलु, इमेय ते कारणा हुति ।।
वृ-दोषाणां प्रायश्चित्तप्रसङ्गतो भङ्गादिरुपाणां रक्षणार्थं रक्षणाय तत्र न तिष्ठिन्ति अत्र परश्चोदयति, यद्येवं ततः सूत्रं इह खलु निग्गंधाण वा निग्गंथीण वा नो खलु भे पाडिहारिए इत्यादि निरर्थकमविषत्वात् सूत्रे हि अनुज्ञापनमन्तरेणापि पूर्वमनुज्ञातमिति सूरिराह-भण्यते उत्तरं दीयते इदं खलु सूत्रं कारणिकं कारणैर्निवृत्तं तानि च कारणानि इमानि वक्ष्यमाणानि भवन्ति तान्येवाहअद्धाणे अठाहिय उमसिवे गामनुगामियविवेले । तेनासावयमसगा सीयं वासं दुरहियासं ।।
[भा. ३५२०]
३४९
वृ- अध्वनि मार्गे गताः साधवस्तत्रान्यत्रयाचिता वसतिः परं न लब्धा अथवा अष्टाहिकां द्रष्टुमागता, यदि वा अवमौदर्यमशिवंवाभविष्यतीत्यन्यदेशं प्रस्थिता विकाले प्राप्ता अथवा ग्रामानुग्रामं विहरन्ति । व्यतिकुष्टमन्तरमपान्तराले इति कृत्वा सार्थवशेनवाविकेल विकाले प्राप्ताः । अन्या च वसतिर्न रोचते वसतिमन्तरेण च स्तेनभयं वा स्वापदभयं वा मशका वा दुरध्यासाः सीतं वा दुरध्यासं पतति यथा उत्तरापथे वर्षं वा घनं निपतन् तिष्ठति तत एतैः कारणैरदृष्टेऽप्यधिकृतवसति स्वामिनि मा अन्यपथिकाः कार्पटिका वा तिष्ठति, तथैव कायिक्यादिभूमी: प्रत्युपेक्ष्य पूर्वमवग्रहं गृहीत्वा पश्चाद्वसतिस्वामिनमनुज्ञापयन्ति । एतदेव सविशेषमाह
[भा. ३५२१]
एएहिं कारणेहिं पुच्वं पेहेतु दिट्टणुन्नाए ।
ताहे अयंत दिट्टे इमाउ जयणा तहिं होइ ||
बृ- एतैरनन्तरोदितैः कारणैः पूर्वमुच्चारादिभूमीः प्रत्युपेक्ष्य दृष्टः परिजनोऽनुज्ञाप्यते । ततस्तस्यां वसतावायान्ति साधवः । तत्रदष्टे परिजने इयं वक्ष्यमाणा यतना भवति । तामेवाह
[भा. ३५२२]
पेहेत्तुच्चार भूमादी ठायंति वोत्तु परिजणं ।
अस्थाउ जाव सोएइ जातीहामो तमागयं । ।
Jain Education International
वृ-प्रेक्ष्य प्रत्युपेक्ष्य उच्चारभूम्यादिपरिञ्जनमुक्त्वासाधवस्तत्र तिष्ठन्ति कथमुक्त्वेत्यत आह-आस्महे तावत् यावत् स गृहस्वामी समागच्छति ततः तमागतं याचिष्यामहे सच आगतो येनविधिना समनुज्ञापयितव्यस्तं विधिमाह
[भा. ३५२३]
वयंवन्नं च नाऊण वयंते वग्गुवादिणो । सभंडावेयरसेचं अप्फदंतीति निरंतरं ।।
For Private & Personal Use Only
www.jainelibrary.org