________________
३४८
व्यवहार-छेदसूत्रम् -२-८/१९७ निर्ग्रन्थीनां वा प्रतिहारिकं शय्यासंस्तारकं सर्वात्मनाअर्पयित्वा द्वितीवमप्यवग्रहमनुज्ञाप्याधिष्ठातुमनुज्ञाप्य पुनः कल्पते । एवं सागारिकसत्केऽपि शय्यासंस्तारके द्वावालापको वक्तव्यौ । तथा नकल्पतेनिर्ग्रन्थानांवा निर्ग्रन्थीनांवा पूर्वमेवावग्रहमवग्रहीतुंततः पश्चादनुज्ञापयितुं:कल्पते निर्ग्रन्थानां निर्ग्रन्थीनांवापूर्वमेवावग्रहमनुज्ञापयितुंपश्चादवग्रहीतुमिति । अथपुनरेतत्जानीयात्इहखलुनिर्ग्रन्थानां निर्ग्रन्थीनां वा नसुलभः शय्यासंस्तारक इति कृत्वा एवमेवामुना प्रकारेण नमिति वाक्यालंकारेकल्पते पूर्वमेवावग्रहमवग्रहीतुंततः पश्चादनुज्ञापयितुंतत्रैवं कारणेशय्यासंस्तारकस्वामिनासहसंयतानांकलहे आचार्याः संवतान्ब्रुवते-माचार्याद्विविधा कुरुतद्वावपिकुरुत एकेवसतिंप्रतिगृह्णीथ अपरेपरुषाणि भाषध्ये तस्मात्क्षमध्वं इत्येवं वचसा अनुकूलेन अनुलोमेनानुलोमयितव्यः स्यादिति । [भा.३५१४] सेवासंथारदुगं अणुनवेऊणठायमाणस्स !
लहुगोलहुगोलहुगा आणादीनिच्छुभणपंतो ।। वृ- शय्यासंस्तारकद्विकं परिशाट्य परिशाटिरुपं शालादिषु चावग्रहमनुनज्ञाप्य तिष्ठतः प्रायश्चितं लधुकादितद्यथा-शालादिष्ववग्रहमननुज्ञाप्यतिष्ठतोलधुको मासः परिशाटौमासलघुअपरिशाटौ चत्वारो लघुकाः तथाआज्ञादय आज्ञाभङ्गदयोदोषाः तथाप्रान्तः कोऽपिरुष्टः सन्निच्छुभणंनिष्काशनं कुर्यात् । [भा.३५१५] एयमदिनवियारे दिन्नवियारेविसभएवादीसु ।
तणफलगाणुनाया कप्पडियादीणजत्थभवे ।। वृ-एवमदत्तं विचारे शालदौ द्रष्टव्यं, दत्तविचारं नाम यत्र कार्पटिकादिर्न कोऽपिवार्यते । तच्च सभा वाप्रपावामण्डपकोवायान्यपिचतत्रतृणफलकादीनितान्यप्यनुज्ञातानि । तथा चाह-यत्र कार्पटिकानां तृणफलकादीन्यनुज्ञातानिभवन्ति । तेष्वपिदत्तविचारेषुसभाप्रपादिषु यानि तृणफलकादीनि तान्यपि किमित्याह[भा.३५१६] ताणवि उन कप्पंती अणनुन्नवियं मिलहुक मासोउ।
इत्तिरियंपिन कप्पइतम्हाउ अजातितोगहणं ।। वृ- तान्यपि अननुज्ञापिते स्वामिनि गृहीतुंन कल्पते, यदि पुनरननुज्ञप्य गृह्णाति तदा प्रायश्चित्तं लघुको मासः ।कस्मादेवमत आह-यस्मादित्वरमपिक्षणमात्रमपीत्यर्थः अवग्रहगमवाचितंन कल्पते
(उक्तंच-) इत्तिरियंपिन कप्पइ अविदिन्नं खलु परोग्गहादीसु ।
चिठित्तु निसीयतुव तइयव्यय रक्खणठाए ।। तथा अननुज्ञापने तिष्ठत इमेच दोषाः [भा.३५१७] जावंतिवदोसा वाअदत्तनिच्छुभणदिस रातो वा ।
एव दोसे पावइ दिन्न वियारे विठायते ।। वृ- अननुज्ञातो दत्तविचारेऽपि यदि तिष्ठति तदा यावन्तिकदोषस्तथा अदिन्नति अदत्तदानगृहणदोषश्चोपजायते तथा कदाचित्स सभादिस्वामी प्रान्तो ब्रूयात् । केनामीषामत्र स्थानं दत्तं नह्यमीषां योग्यमिति ततो रुष्टः सन् दिवसे रात्री वा निष्काशनं कुर्यात् । तस्याहत्तीविचारेऽप्यननुज्ञाप्य तिष्ठन् एतान् दोषान् प्राप्नोति तस्मात्तत्रापि पूर्वमनुज्ञाप्य पश्चात्कल्पते स्थातुमेवं सति यावन्तिकदोषो न भवतिस्वामिसत्कं कृत्वा तदनुज्ञापनाददत्तादानं निष्काशनंच नभवतीति
[भा.३५१८] किंतुअदिन्नविचारेकोठारादीसुजत्थतणफलगा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org