________________
८२
व्यवहार - छेदसूत्रम्-१-१/१ पक्खिए आलोयंति, उमोवारायणीयस्स आलोएइ, रायनितोविउमरायनियस्स आलोएइ, जइ सोरायणिओ नत्थि । जइ पुन उमरायणितोवि ओगो, वागीयत्थो न भवइ, तो चउम्मासिए आलोएई तत्थवि असइ संवच्छरिए तत्थवि असतीए जत्थमिलइ रायनिवस्स उमगीयत्थस्स वा तत्थ उक्कोसेणंबारसहि वरिसेहिं दूरतांवि आगंतुं आलोएयव्वं, फडुगपइहिं वि आगंतु आलोएयव्वं, फडुगपइयावि आगंतु पक्खियाइसु मूलायरिवस्समीवे आलोएति इति ।।
[भा. २३५]
तुं पुन ओहविभागे दरभूते उह जावभिन्नोउ । तेन परेण विभागी संभमसत्थाइभयणाओ ।।
वृ-तत्पुनर्विहारालोचनं द्विधा । तद्यथाउहविभागे इति प्राकृतत्वात् तृतीयार्थे सप्तमी ओघेन विभागेन च ओधःसामान्यं विभाभागो विस्तरः । तत्र ये साधवः समनोज्ञादरभुत्तेइति ईषद्भुक्ते वास्तव्यसाधुभिरितिगम्यते । भोक्तुमारब्धवतां वास्तव्यसाधूनामित्यर्थः, प्राधुर्णकासभागती उहत्ति ओघेनालोचयंति यता अल्पाविराधनामूलगुणेतूत्तरगुणेत्वल्पापार्श्वस्थादितुदानग्रहण तश्चेत्येवमालोच्य मंडल्यांभुंजते तत्र यदिमूलगुणापराधनिमित्तं वा प्रायश्चित्तं पंचकादि यावत् भिन्न भिन्नमासः भिन्नमासपर्यन्तमापन्ना भवंति तदालोचनया आलोच्य साधुभिः सहेकत्र समुद्दिशंति तदनंतरं विभागत आलोचयति तेनपरंणविभागोत्ति तेनेत्यव्ययमनेकार्थत्वात्ततइत्यर्थे द्रष्टव्यं ततोभिन्नमासात् परेण परती मासादिकं यदि प्रायश्चित्तमापन्नास्ततोविभागं पृथग्भावः विष्वक्समुद्दिशंति पश्चाद्विभागेनालीचयंति संभ्रमसत्यादि भयणाउ इति संभ्रमसार्थादिषु आदिशब्दात् गाढग्लानत्वादिकारणपरिग्रहः । भजना विकल्पना विष्वग्भोजने पृथग्भोजनसंभवेभवति विष्वग्भोजनं तदभावेनेतिभावः इयमत्रभावना संभ्रमोनाम अग्र्यादिभयसमुत्थंत्वरणं तत्र सार्थेन सह व्रजतोऽतरासार्थनिवेशतः साधवः प्राधूर्णाः प्राधूर्णिकाः समागताः सार्थश्च प्रचलितुकामः । अन्यद्वा तत्र ग्रामांतरे वा गाढग्लानत्वादिकं प्रयोजनमुपस्थितं ततः प्रतीक्षणं न सहते, अथवा ते मासादिकं परिहारस्थानमापन्नाः भाजनानि पृथग्भूतानि न विद्यते येषु विष्वग्भोजनं कुर्युः तत ओधेनालोच्य वास्तव्यसाधुभिः सहैकत्रैव भुंजते क्षणिकीभूतपृथग्भाजनप्राप्तौ विष्वक् ततो विभागेनालोचयंति; सांप्रतमालोचनायाः कालनियममाह - उणेगदिवसिया विभागतीणे गएगदिवसाउ । इति च दिवसतोवाविभागतो उघतो दिवस ।।
| भा. २३६ ]
वृ- ओघेनालोचना नियमाच्चैकदैवसिकी एकदिवसनिर्वृत्ता अल्पापराधत्वात् आसन्नभोजनकालत्वाच्च विभागेनालोचना एक दिवसिकी अनैकदिवसिकी वा कथं पुनरनैकदिवसिकी संभवतीति चेत् उच्यते, बहवो यदा अपराधास्तदा बह्वालोचयितव्यमाचार्याश्च कथमपि व्यापृता भवेयुस्ततो न बह्वी वेलां प्रतीच्छंति, आलोचको वा गच्छादि प्रयोजनतो व्यापृतोभवेत् । तत एवमनैक दिवसिकी विभागालोचना भवति सा च विभागालोचना रत्तिं वा इति रात्रौ वा गाथायां द्वितीय सप्तम्यर्थे प्राकृतत्वात्प्राकृते हि विभक्तीनां व्यत्ययो भवति, व्यत्ययोप्यासामितिवचनात दृश्यते च । लौकिकप्रयोगेपि सप्तम्यर्थे द्वितीया यथाउअविनयतत्तिल्लेपुरेस सरिद्दहेमएसुरेकत्तोरत्तिमुद्देपाणिउसद्धासउणयाणमिति दिवसती वा सप्तम्यंतात् तस् प्रत्ययः दिवागती विभागालोचना विस्तरबहुलत्वात्साह्याचार्यस्यालोचकस्य वा प्रपारितेन भवति ततोदिवस रात्री वा सा न विरुध्यते इति ओधत ओधालोचनापुनर्दिवसं दिवसे अत्रापि द्वितीया सप्तम्यार्थे ओघालोचना हिभोजनकाले प्रत्यासन्ने
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International