________________
उद्देशक :-८, मूल- १९०, [भा. ३४३२]
- ३३३ दाराइंजोएज्जा छठे विसेसंतुवुच्छामि ।।। वृ-शेषाणियथाभावादीनि चत्वारिद्वाराणि यावत्व्यवच्छिन्नद्वारं यथादृष्टेद्वारेपूर्वंभावितानि तथा योजयेत् । तद्यथा-एकेन सङ्घाटेन भिक्षामटता कापि संस्तारको दृष्टो याचितश्च परं न लब्धो द्वितीयः संघाटको तथाभावेनतत्रगत्वातंसंस्तारकमानयतिसपूर्वसङ्घाटकस्याभवतिनयेनानीतस्तस्य अन्ये तुब्रूवते द्वयोरपि संघाटकयोराभवनमधिकृत्य साधारण इति । गतं यथा भावद्वारमधुना विपरिणामद्वारमुच्यते । गुरुसमीपे विकट्यमानमन्यस्य वा संघाटकस्य कथ्यमानं वाचितमलब्ध संस्तारकं मह्यं सम्प्रतिदेहि ।अत्रापिपूर्वस्यैवसंघाटकस्यसआभवतिनयेनानीतस्तस्य !गतंविपरिणामद्वारं ।सम्प्रति धर्मकथाद्वारमुच्यते-अग्रेतनेनसंघाटकेनयाचितेऽलब्धेचान्यः संघाटकस्तत्रगत्वातंसंस्तारकस्वामिनं धर्मकथा कथनेन समाकर्ण्य याचते । संस्तारकंस तथा लब्ध्वा नीतःसन पूर्वपूर्वसङ्घाटकस्या भवतिन येनपश्चादानीतस्तस्येतिगतंधर्मकथाद्वारमधुना व्यवच्छिन्नभावद्वारमुच्यते-प्रथमसंघाटकेन संस्तारको याचितो नलब्धस्ततस्तद्विषयेभावो व्यवच्छिन्नो गुरुसमीपेचगत्वातथैवालोचितं यथाअमुकस्य गृहे अमुकस्य गृहे संस्तारको दृष्टो याचितश्च परंन लब्धःस तिष्ठतु द्वितीयं वारंन कोऽपि याचिष्यते, । एवं व्यवच्छिन्नंभावं ज्ञात्वा योऽन्य संघाटको याचते लभतेचस तस्याभवतिन पूर्वस्य । तदेवं योजितानि यथा भावादीनि चत्वार्यपि द्वाराणि ! अत ऊर्ध्वमाह-षष्टे द्वारेऽन्यो वान्यस्येति लक्षणे विशेषऽस्तितं वक्ष्यामि प्रतिज्ञातमेव करोति[भा.३४३३] अच्छिन्ने अन्नोन्नं सो वा अन्नंतुजइसदेजाहि ।
कप्पइजोउ पणइतो तेन व अन्नेणवन कप्पो ।। वृ-येन प्रथमसंघाटकेनसंस्तारको इष्टोयाचितश्चनलब्धस्तस्य तद्विषयेभावेअच्छिन्नेअव्यवच्छिन्ने अन्येनसंघाटकेन तत्रगत्वायाचितेऽन्योमनुष्योऽन्यसंस्तारकंयदिदद्यात्यदिवासएवसंस्तारकस्वामी अन्य संस्तारकं दद्यात् । तदास तस्य कल्पतेयस्तुप्रणयितो याचितः संस्तारकः सतेन स्वामिनाऽन्येन वा मनुष्येणदीयमानोन कल्पते ।गतमवभाषितद्वारमधुना लब्धद्वारमाह[भा.३४३४] लद्वारेचेवंजोएजह संभवंतुदाराई।
जत्तिय मेत्तो विसेसोतंबुच्छामि समाणेणं ।। वृ- लब्धद्वारेऽप्येवमुक्तप्रकारेण श्रुत्वादीनि द्वाराणि यथासंभवं योजयेत् । यावन्मात्रश्च विशेषस्तावन्मात्रंतं विशेष समासेन वक्ष्ये । तत्र प्रथम श्रुत्वेतिद्वारमधिकृत्य विशेषमाह[भा.३४३५] उभासियंमिलद्धभणंतिन तरामि एण्हि नेउंजे ।
अत्थउन हामो पुन कल्ले वाघच्छेहामोत्ति ।। वृ-प्रथमसंघाटकेन भिक्षामटता क्वापिसंस्तारको दृष्टोयाचितो लब्धश्च ।तस्मिन् अवभाषितेलब्धे च साधवोभणन्तिनशक्नुमः ।सम्प्रति भिक्षामटन्तः संस्तारकं नेतुंततस्तिष्टतुपश्चान्नेष्यामः । एतश्च गुरुसमीपेसमागत्यतेनसंघाटकेनालोचितंतच्चश्रुत्वाऽन्योयाचतेलभतेचआनीतःसन्पूर्वसंघाटकस्या भवति न तस्य ।अपरेद्वयोरपितंसाधारणमाचक्षते, विपरिणामद्वारसाक्षादाह[भा.३४३६] नवरिय अनोआगतो तेन विसोचेवपरणतितो ।
तत्थ दिन्नो अन्नस्सस उविपरिणामेइतहचेव ।। वृ-प्रथमसंघाटकेन संस्तारकोयाचित्तेलब्धेनेतुमशक्यतया तत्रैवमुक्तेननवरिकेवलमन्यः सङ्घाटक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org