________________
उद्देशक :-७, मूल - १८०, [भा. ३२४९] इत्यादि । अस्तिचात्र किञ्चित्साधर्मिकसत्कमुपकरणजातंसलक्षणं पतद्ग्रहादिपरिहरणार्ह परिभोगार्ह करिष्यति । से इत्यादि कल्पते से तस्य सागारिकृतं गृहीत्वा सागारकृतं नाम नात्मना स्वीकरोति आचार्यसक्तमेतत् । आचार्य एव एतस्यज्ञायक एवं गृहीत्वा आचार्याणां समर्पयेदिदं आचार्यस्तस्यैव ददाति ।ततः समस्तकेन वन्देइतिब्रुवाणआचार्यवचः प्रमाणंकरोति, एष द्वितीनेवग्रहस्तमनुज्ञाप्य द्विविधेन परिहारेण परिहर्तुपरिभोगयितुंअथाचार्योऽन्यस्मै ददाति तदा तस्य तदिति सूत्रसंक्षेपार्थः । [भा.३२५०] तंचेवपुव्वभणियं सुत्तनिवातोउपथेगामेवा ।
गामे एगमनेगाबहबएमेव पंथेवि ।। । वृ-यत्पूर्वकल्पाध्ययनेचतुर्थे उद्देशके विष्वग्भवनंविधानंभणितंतदेवात्रापिद्रष्टव्यम् । नवमिह विशेषोभण्यते सूत्रनिपातो ग्रामे वा भवत् । पथि गामानुगामं दूइजामाणे इति वचनात् तत्र ग्रामे एको वाभवेदनेकेवा तत्रये अनेकेतेद्विप्रभृतयो यावत्सप्तबहवोवादृष्टव्यावमेव पथ्यपिदृष्टव्यमेकोवानेके वातत्रानेके द्विप्रभृतयोयावत्सप्त बहवो वा एतदेवाह[भा.३२५१] एगोएगोचेव उदुप्पभिति अनेन सत्त बहुगावा ।
कालगतगामपंथेवा जाणग उज्झण विहीए ।। वृ- एकस्तावदेक एव तस्यैकत्वेन भेदाभावात् द्विप्रभृतयो यावत्सप्ततावदनेके ततः परं बहवः एतेषांमध्ये कदाचिदेको ग्रामेपथिकालगतोभवेत्तत्र उज्झनविधिःपरिष्ठापनविधेयिकास्तेयथोक्त विधिना परिष्ठापयन्ति । अथानेके द्विप्रभृतयो यावत्सत्तेति कस्मादुक्तं न पञ्च षट्वेति उच्यते । सप्तानामेव समाप्तकल्पत्वादन्यथात्वविधिरिति ज्ञापनार्थं तथा चाह[भा.३२५२] चउरोवहंति एगोकुसादिरक्खइ उवस्सयं एगो ।
एगो यसमुग्घातो इतिसत्तण्हं अहाकप्पो ।। वृ- चत्वारो जना विष्वग् भूतं वहन्ति । एकः पंचमकः कुशान् दर्भान् पानं च गृहीत्वा पुरतो याति एकषष्ठ उपाश्रयंरक्षति । एकः सप्तमः समुद्घातः कालगत इति एवममुना प्रकारेणसप्तानां यथाकल्पो विधिकल्पः । [भा.३२५३] सत्तण्हं हे?णंअविहीउ न कप्पए विहरिलं जे ।
___एगाणि यस्स अविहीउ अस्थि उंगच्छिउँ वावि ।। वृ-सप्तानामधस्तादविधिस्ततस्तेषांषट्पञ्चप्रभृतीनांविहर्तुन कल्पते,जेइतिपादपूरणे एकाकिनः पुनरासितुं गंतुं नियमादविधिः तेषामपि कदाचित्कारण वशतः स्थितानां यः परिष्ठापनाविधि सोऽग्रेऽभिधास्यते ।तथा चएकानेकेषामेव विधिमभिधित्सुः प्रथमतोऽनेकेषां प्रतिजानीते[भा.३२५४] नेगाणविहिवुच्छंनायमनाएव पुव्वखेत्तंभि ।
दिसिथंडिलझामिय बिंबमादि तीसुंपदेसेसु ।। वृ-पूर्वमेकेऽनेके चोक्तास्तत्र प्रथमतोऽनेकेषां विधिं वक्ष्यामि । प्रतिज्ञातमेव करोति । तत्र ज्ञातेऽज्ञातेवा पूर्वक्षेत्रेदिक्परिभावनीया । तथा त्रिषुप्रदेशेषुस्थण्डिलंतच्चस्वाभाविकं शिलातलादिरूपं ध्यामितमग्निना दग्धं बिम्बादीनां समीपंवा तत्र प्रथमतो ज्ञातक्षेत्रविषयविधिमाह[भा.३२५५] नाएउ पुवदिद्वंतंचेवयथंडिलं हवतितत्थ ।
अन्नातेवेलपत्ता सन्नादिगयाउ पेहंति ।। Jain Education International
For Private & Personal Use Only
www.jainelibrary.org