________________
२७०
व्यवहार-छेदसूत्रम् -२-७/१७४ वृ-अथसूत्रस्यदाता विद्यतेनार्थस्य,साधवश्चार्थवन्तोपिअार्थिनोऽपिसन्ति, ततः प्रथमपौरुष्यां संयतीनां वाचना प्रदानाय गच्छति, । द्वितीयस्यां तु पौरुष्या मागत्य संयतानामार्थं ददाति, । अथ संयतानां सूत्रस्य वा प्रदाता अन्यो न विद्यते, तदान्यस्यासत्यभावे द्वयानामपि संयतानां संयतीनां चात्मनउपाश्रये एकस्मिन् तेन वाचना देया । तत्र द्वयानां वाचनादाने इयं वक्ष्यमाणा यतना । अत्र मण्डलीयतनाद्वारमापतितंतदेवाह[भा.३०८९] कडिनंतरितो वाए दीसंतिजनेन दोविजहवग्गा ।
बंधंति मंडलिंतेउएक्कतो वावि एक्कतो ।। वृ-तेसंयताःसंयत्यश्चमण्डलीबन्धन्ति, ।तद्यथा-एकतः संयतमण्डलीएकतः संयतीमण्डली, । अपान्तराले चसंयतीनांव्यवधानाय कटोदीयते, । तत्रापिप्रच्छन्ने प्रदेशे स्थिताः संयतीनवाचयति, । अन्यथा ये शून्यगृहादिषु वाचयतः शङ्कादयो दोषा उक्तास्तेऽत्रापि स्युस्तत आह-यत्र द्वावपि वर्गी संयतसंयती समुदायरुपावुपविष्ठौ जनेन दृश्येते, तत्र स्थितःकटेनान्तरितो वाचवति । एवं सति योगुणस्तमाह[भा.३०९०] लोगेविपच्चतोखलु वंदनमादीसु होति वीसत्था ।
दुगूढादी दोसा विगार दोसायनोएवं ।। वृ-एवं क्रियमाणे सतिलोकेऽपिशुद्धशीलसमाचारविषयः प्रत्यय उपजायते ।येऽपिच बन्दनादिषु समागच्छन्ति तेऽपि द्वावपि वर्गौ तथोपविष्टौ दृष्ट्रा विश्वस्ता भवन्ति । एवं च सति ये दुर्गुढादयः प्रच्छन्नप्रदेशादि भाविता दोषाः ये च परस्परं संयतसंयतीनां विकारदोषास्ते न भवन्ति । अथ कटोन विद्यतेतदा वस्त्रेण चिलिमिलि क्रियते । तथा चाह[भा.३०९१] चिलिमिलिच्छेदेवायइजह पासइदोण्हवी पवायंती।
दिद्वी संबंधादी इमेय तहियं नवाएजा ।। वृ- प्रवाचयन् गणधरश्चिलिमिल्या उपलक्षणमेतत् कटस्य च च्छेदे पर्यन्ते तिष्ठति, यथा द्वावपि संयतसंयतीवर्गों (स) पश्यति । तत्रयेसंघताःसंयतीनांदष्टिदृष्ट्यात्मौययासंबध्नन्ति,तेद्दष्टिसम्बन्ध उच्य(च्य)ते आदिशब्दान्मैथुनकादि परिग्रहस्तानिमान् वक्ष्यमाणान्नवाचयेत् । - [भा.३०९२] सविकारा मेहुणादी यजे या विधिइदुब्बला ।
अनेन वायएतेउनिसिं वापडिपच्छणं ।। वृ-ये दृष्ट्या सविकारा ये चमैथुनिकादयो मैथुनिको भर्ता आदिशब्दात्पुराणादिपरिग्रहः, ये चापि धृत्या दुर्बलास्तान् अन्येनोपाध्यायादिना वाचयेत्, निशि रात्रौ वा तेषांसन्दिग्धस्थानं प्रतिप्रच्छनं ।। [भा.३०९३] असरणे पवायंतेपदंतिसव्वे तेहिं अदोसिल्ला ।
अनिसन्नथेरिसहिया थेरसहाओपवायंतो ।। वृ- अथान्य उपाध्यायादि प्रवाचयन् न विद्यते तदान्यस्मिन्नसति वाचयति सर्वे तत्र पठन्ति ततऽदोषवन्तस्तत्रापि संयत्यः पठन्त्यनिषन्ना अनुपविष्टा स्थिता इत्यर्थः । येन परस्परं दृष्टिसम्बन्धो न भवति तथा स्थविराः सहिताः प्रवाचयन्नपि स्थविरसहायः प्रवाचयति, येन तत्सहायः सर्वानपि निभालयति, संयत्योऽनिषन्नाः संयत्योऽनिषन्नाः पठन्तीत्युक्तंतत्रापवादमाह
[भा.३०९४] जादुब्बला होज्ज चिरंवसज्झातोताहे निसणान य उच्चसद्दा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org