________________
उद्देशक :-७, मूल - १७४, [भा.३०८०] भवतिततएतासां वर्जनम् । [भा.३०८१] पूर्वतु किंटी असतीए मज्झिमा दोसरहियवाएति ।
गणहरोअन्नयरोवावि परिणतो तस्सअसतीए ।। वृ- पूर्वं तावत् किण्टी वृद्धां वाचयेत् । तस्यामसत्यां दोषरहितो गणहरो मध्ययां वाचयेत् । अथ गणधरः प्रयोजनान्तरेणव्याकुलस्ततस्तस्य गणधरस्यासत्यभावे परिणतोऽन्यतरो वापिदाचयेत् । [भा.३०८२] तरुनोसुसयंवाएदोसन्नयरेणवाविजुत्तेसु ।
. विहुणा उइमेणंतुदव्वादीएणउजयंतो।। वृ-अथान्यतरः परिणतो न विद्यते, किन्तुसर्वेऽपितरुणाः वृद्धाअन्यतरेणदोषेणसविकारत्वादिना युक्तास्ततस्तरुणेषुशेषेसुवृद्धेसुवान्यतरेणदोषेणयुक्तेषुसत्स्वनेनवक्ष्यमाणेन गणधरः स्वयंवाचयेत्। किं विशिष्ट इत्याह-द्रव्यादिना यतमानस्तामेव द्रव्यादियतनामभिधित्सुराह[भा.३०८३] दव्वे खेत्तेकाले मंडलिदिठी तहा पसंगोय ।
एएसुजयणंबुच्छं, आनुपुब्विंसमासतो ।। वृ-द्रव्ये क्षेत्रेकाले मण्डल्यांतथा दृष्टिप्रसङ्गे एव एतेषुस्थानेषुयतनामानुपूर्व्यासमासतो वक्ष्ये । [भा.३०८४] जंखलुपुलागदव्वं तब्विवरीयं दुवेविभुति ।
पुवुताखलु दोसा तत्थ निरोधे निसग्गेय ।। वृ- यत्खलुपुलाकमसारं द्रव्यं तद्विपरीतं द्वावपि वाच्या वाचयिता चेत्यर्थः भुजाते अन्यथा तत्र व्याख्यानमंडल्यां सूत्रादि निरोधे निसर्गेवापूर्वोक्ताः खलुदोषा उक्ता द्रव्ययतना । क्षेत्रयतनामाह[भा.३०८५] सुन्नधरे पच्छन्ने उज्जाने देउलेसभारामे ।
उभयवसहिंचमोत्तुंवाएज असंकणिज्जेसु ।। वृ-शून्यगृहाणि प्रच्छन्नानि विविक्तान् प्रदेशिन्तथा उद्घातानि देवकुलानिसभा आरामाश्चतथा उभयवसतिंसंयतवसतिंसंयतिवसतिंचमुक्त्वा शेषेष्वशङ्कनीयेषु स्थानेषु वाचयेत् । [भा.३०८६] उभयनिजे वय नीए वसन्नियहाभद्द तहयधुवकम्मी ।
आसन्नेसतिअजाणुवस्सए अप्पणो वावि ।। वृ-उभयस्यसंयत्याः संयतस्य चनिजे स्वस्थाने आसन्नेसतियदि वाव्रतिन्या निजे अथवा संज्ञिनी श्रावके यदि वा यथा भद्रके अथवा ध्रुवकर्मणि लोहकारादौ प्रत्यासन्ने सति वाचयेत् । अथान्यदर्शनीयं स्थानं न विद्यते,ततःअन्यस्यस्थानस्यासतिआर्याणामुपाश्रयेऽथवाआत्मन उपाश्रये यत्रशय्यातरस्य संलोको भवति, तत्र स्थितो वाचयति, गतं क्षेत्रद्वारमधुना कालयतनाद्वारमाह[भा.३०८७] जइअस्थि वायणंदितो अदाउंताहेगच्छइ।
अहनत्थिताहेदाउणसुत्तअत्थाणपोरिसिं ।। वृ-यदिसाधूनांसूत्रस्यार्थस्यच वाचनां दातासमस्तिततआचार्योवाचनांसाधूनामदत्वा गच्छति । प्रातरेव साध्वीनामशङ्कनीये स्थाने वाचनां दातुं गच्छतीतिभावः । अथार्थ पौरुषी दाता समस्ति, न सूत्रपौरुषी दाता, तदा सूत्रवतां संयतानांसूत्रपौरुषींदत्वा गच्छति । [भा.३०८८] अह अधइत्ता होज्जा हि तो जाइपढमाए।
ऊ असतीए दोण्हवी दाने इमाउजयणतेहिं ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org