________________
२६८
व्यवहार-छेदसूत्रम् -२-७/१७४ प्रवेशेय च तत्रैव चिरकालमवतिष्ठते तान्महत्तरिका यदि न निवारयति, येऽपि च तत्र वसतौ काञ्चिदार्यिकामात्मीयां । प्रतिसेवन्तेपर्युपासन्तेपर्युपासीनाञ्चचिरंकालं तिष्ठन्ति तानपिन निवारयति, भा.[३०७३] निक्खेवणे तत्थगुरुगा अह पुन होज्जा हुसासमुजुत्ता।
चरणगुणसुनियमं वियक्खणा सीलसंपन्ना ।। वृ- तत्रापि निक्षेपणे प्रायश्चित्तं चत्वारो गुरुकाः, । अथ पुनः सा महत्तरिका चरणगुणेषु नियतं विचक्षणाशीलसम्पन्ना सती समुधुक्ता अयुक्तंसमस्तमपिवारयतितथा- [भा.३०७४] समासीसपडिच्छीणंचोयणासुअनालसा।
गणिणी गुणसंपन्ना पसज्झा पुरिसाणुगा ।। वृ-शिष्याणां प्रातीच्छिकानां च समा । तथा चोदनासु शिक्षणासु अनलसा कृतोद्यमा गणिणी महत्तरिका गुणसम्पन्ना तथाऽप्रसह्याऽप्रधृष्यो यः पुरुषस्तदनुगता तदनुसारिणी । [भा.३०७५] संविग्गाभीयपरिसाय उगगदंडाय कारणे ।
सज्झायज्झाणजुताय संगहे य विसारया ।। वृ-संविग्ना सामाचार्यां सम्यगुचुक्ता तथाभीता पर्षत्यस्याः सा भीतपर्षत् यतः कारणे उग्रदण्डा स्वाध्यायध्याने युक्ता संग्रहे चविशारदा ।। [भा.३०७६] विगहा विसोत्तियादीहिं वज्जिया जाय निच्चसो ।
__एयगुणोववेयाएतीएपासंभि निक्खिवे ।। वृ-याच नित्यशः सर्वकालं विकथाविश्रोतसिकादिभिरादिशब्दातऋद्धिगौरवादिपरिग्रहोपवर्जिता एतदुणोपेतायास्तस्याः पार्श्वे निक्षिपेत्[भा.३०७७] एयारिसाए असतीवाएजाहि ततोसयं ।
वायंतेइमा तत्थ विही उपरिकित्तिया ।। वृ-एतादृश्यागणिन्याअभावे स्वयंवाचयेत्, तस्मिंश्चवाचयत्ययं वक्ष्यमाणो विधिः परिकीर्तितः । [भा.३०७८] माया भगिनीधूया मेहावी उज्जुया य आनत्तीं ।
एआसिं असईए सेसावाएग्जिमा मोत्तुं ।। वृ- मातरं भगिनीं दुहितरं वा कथं भूतामित्याह-मेघाविनी प्रज्ञावतीं ऋजुकामकुटिला आज्ञप्तां यदुपदिश्यते तस्यै तथैव कारिकांवाचयेदिति योग एतासामसत्यभावेशेषा अपि अस्वजनावाचयेत् । इमा वक्ष्यमाणामुक्ताता एवाह[भा.३०७९] तरुणिंभोइय मेहुणियं पुव्वहसिय वभिचारिं ।
एतासुहोतिदोसा तम्हा य न वायएतेऊ ।। वृ-तरुणीं पुराणां पश्चात्कृतव्रतां पुनरभ्युपगतदीक्षां, भोग्यां वेश्यां, मैथुनिकी भार्यां ययासह पूर्व सहितमासीतव्यभिचारिणीपूर्वावस्थांस्वैरिणींएतासुयस्माद्वाच्यमानासुपूर्वाभ्यासेनात्मपरसमुत्था दोषा भवन्ति तस्मात्तान् न वाचयेत् । अत्रैव विशेषमाह[भा.३०८०] वजकुड्डसमं चित्तंजइहोजाहिदोण्हवि ।
तहाविसंकितो होइपज्जातो वाययंतउ ।। वृ- यद्यपि द्वयोरपि वाच्यवाचकयोश्चित्तं वज्रकुड्यसमं तथाप्येता वाचयन् शंकितः शङ्कागोचरो
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only