SearchBrowseAboutContactDonate
Page Preview
Page 748
Loading...
Download File
Download File
Page Text
________________ २६३ उद्देशक:-७, मूल - १७३, [भा. ३०३९] दोष आज्ञाभङ्गादिलक्षणोन संजायते । तत्र यतनामाह[भा.३०४०] कालगयं मुत्तूण इमो अनुप्पेहदुव्वले जयणा | अन्नवसहिंअगीते असतीतत्थेवणुच्चेणं ।। वृ- कालगतं मुक्त्वा शेषेषु कारणेष्वनुप्रेक्षादुर्बले इयं चवक्ष्यमाणयतना अन्यस्यां वसतौ गत्वा रहस्यश्रुतंपरावर्तयन्ति ।माअगीते अगीतार्थस्य श्रुतश्रुवणंभूयादिति हेतोरन्यथान्य उपाश्रयो न विद्यते ततोऽन्यस्या वसतेरभावेतत्रैवतस्यामेव वसतावनुच्चेनशब्देन परावर्तयन्ति । कालगतेऽपिवसत्यन्तरे न यान्ति किन्तु तत्रैव जागरणनिमित्तं अनुच्चशब्देन गुणयन्ति संयत्योऽप्यपवादपदेन संयतानां समीपे पठेयुः परावर्तयेयुर्वान कश्चिद्दोषः मू.(१७४) कप्पति निगंथीणं वितिगिठे कालेसज्झायंकरेत्तए निमांथनिस्साए ।। वृ-कल्पते निर्ग्रन्थीनां निर्ग्रन्थनिश्रया व्यतिकृष्टेऽपिकाले स्वाध्यायं कर्तुमिति सूत्रार्थः । अधुना भाष्यप्रपञ्चः । तत्र प्रथमतः पूर्वपक्षस्वावकाशं दर्शयति[भा.३०४१] कप्पइ जइनिस्साए वितिगिठे संजतीण सज्झाओ। इतिसुत्तेणुद्दारे कयंमिउकमागतंभणइ ।। वृ- कल्पते यति निश्रया व्यतिकृष्टे काले संयतीनां स्वाध्याय इति सूत्रेण द्वारे कृते परः क्रमागतं परिपाट्यागतमिदं भणति किंतदित्याह[भा.३०४२] पुव्वं वन्नेऊणंसंजोगविसंचजायरुवंच। आरोवणंच गुरुइंन हुलब्भावायणंदाउं ।। वृ- पूर्वसंयोगविषयजातरुपं च विषं सहजविषं चेत्यर्थः । आरोपणं प्रायश्चित्तं चतुर्थी (गुरुक) वर्णयित्वा यत्सम्प्रतिवाचनांददतअन्तर्भूतण्यर्थत्वाद्दापयततांदापयितुंनहुनैवलभ्यं । एवं परेणपूर्वपक्षे कृते सूरिराह[भा.३०४३] कारणियं खलुसुतं असति पवायंतीयाएवाएजा । पाढेण विना तासिंहानी चरणस्सहुजाहि ।। वृ-इदं खलुसूत्रकारणिकं कारणेन निवृत्तं । तदेव कारणमाह-असत्यभावे प्रवाचयन्त्याः प्रवर्तिन्या वाचयेत्संयतीरन्यथा पाठेन विना तासांचरणस्य हानिर्भवेत् । यदि भवति ततः को दोष इत्यत आह[भा.३०४४] जातो पव्वइयातोसगं मुक्खंचमामानीतो । जइनत्थिनाणचरणं दिक्खाहु निरस्थिगातासि ।। वृ-याः स्वर्ग मोक्षंचमृगयमाणाः प्रव्राजितास्तासांयदिज्ञानंचरणंच नास्तिततो हुनिश्चितं दीक्षा निरर्थका, । कथं निरर्थकत्यत आह[भा.३०४५] सव्वजगुञ्जोयकरं नाणंनाणेण नज्जएचरणं । नाणंभी असंतंमी अज्जा किह नाहिति विसोहिं ।। वृ-सर्वस्यापि जगत उद्योतकरं ज्ञानं ज्ञानेन च ज्ञायते चरणं, । ततो ज्ञाने असत्यार्यिका विशोधि कथं ज्ञास्यन्ति, नैवज्ञास्यन्तीति भावः, । ततो विशुद्ध्यभावाच्चरणाभावस्तथा चाह[भा.३०४६] नाणंमि असंतमी चरितं विनविजए। चरितंमि असंतमी तित्थे नोस चरित्तया ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy