________________
उद्देशकः-७, मूल - १७१, [भा. २९७६]
२५३ [भा.२९७६] सेज्जासनातिरिते हत्थादीघट्टभाणभेदेय।
वंदंतमबंदंते उप्पजइपाहुडं एवं ।। वृ-शय्यासनातिरिक्ते किमुक्तंभवति? अतिरिक्तांशय्यामतिरिक्तानिवसनानि परिग्रहेकुर्वति वार्यमाणेयदिवाहस्तादिहस्तपादादिकंपादेनसंघट्याक्रम्याक्षमयित्वाव्रजति,यद्वाकथमप्यनुपयोगतो भाजनभेदे अथवा पूर्ववन्दमाने पश्चाद्वन्दने प्राभृतंनामकलहरतदेवमुत्पद्यते । [भा.२९७७] अहिगरणस्सुप्पत्ती जावुत्ता परिहारियकुलंमि ।
सम्ममनाउद॒ते अधिकरणतउसमुप्पजे ।। वृ- उत्पत्तिसंभवे सत्यांततः सम्यगनावर्तमाने अधिकरणंसमुत्पद्यते । [भा.२९७८] अहिगरणे उप्पन्नेअवितोसवियम्मि निणयंसमणं ।
जेसाइजइसंभुजएवमासा चत्तारिभारीया ।। वृ-अधिकरणे उत्पन्ने सति येन सहाधिकरणमुदपादि, तस्मिन्नतोपिते निर्गतं श्रमणं य आसादयति प्रतिगृह्णाति स्वसत्तामात्रेण य चतेन सहभुक्ते तस्य प्रायश्चित्तं चत्वारोभारिका गुरवः; [भा.२९७९] सगणंपरगणंवा विसंकंतमवितोसिते।
छेदादि वणियासोहिनाणतंतुइमंभवे ।। वृ-येनसहाधिकरणमुपजातंतस्मिन्नवितोषितेस्वगणंपरगणंवा संक्रान्तमधिकृत्य याच्छेदादिका शोधिः पूर्वंकल्पाध्ययनेवर्णिता, साऽत्रापितथैव वक्तव्या।नवरमत्रयन्नानात्वंतदिदंवक्ष्यमाणंभवति[भा.२९८०] मादेह ठाणमेयस्सपेसवे जइउगुरुचउ ।
गुरुततो तस्स कहं तेविय चउलहू ।। वृ- अन्यत्र गतस्य यद्याचार्यः साधुसंघाट सन्देशं वा प्रेषयन्ति यथैषोऽधिकरणं कृत्वा समागतो वर्तते, तस्मादेतस्य स्थानं मादेया इति, तदा तस्य प्रायश्चित्तं चतुर्गुरु । ततः प्रेषणानन्तरं यस्य पार्श्वे सोऽन्यत्रगतस्तस्यसप्रेषितो यदि कथयतितदा तस्मिन्नपिप्रायश्चित्तं चतुर्लघु वतस्तत्रेमे दोषाः । [भा.२९८१] उहाणं वा वि वेहासं पदोसाजंतुकाहिती।
मूलं उहावले होइवेहासे चरमंभवे ।। वृ-यत्यस्मात्प्रेषणेकथने वास द्वेषादवधावनं करिष्यति ।वहायसं वावैहायसनंनामोत्कलम्बनं तत्रावधाक्ने तेन कृते सतिप्रेषयितुः कथयितुर्वा मूलं प्रायश्चित्तं, । वैहायसे पाराञ्चितं । अन्यच्च[भा.२९८२] तत्थनत्थवासनादेतिमेनविय नंदमाणेणं ।
नंदतितेखलु मए इति कलुसप्पा करे पावं ।। वृ-मे ममतत्रात्मीयसमीपे अन्यत्रैवेहागतस्य जन्मान्तरवैराद्वासन ददति । नापिचमयि नन्दति ते नन्दन्ति, महाप्रद्वेषतोऽसुखभावात्ततो नजन्मान्तरवैरिणस्तेमम पृष्टं मुञ्चन्तीतिकलुषात्मा पापंकुर्यात् किंतदित्याह[भा.२९८३] आलीवेज्जववसहिंगुरुणोअन्नस्सघायमरणंवा ।
कंडत्थारिउसहितोसयंच उरस्स बलवंतु ।। वृ-कंडच्छारिउ नाम ग्रामो ग्रामाधिपतिर्देशो देशाधिपतिर्वा लूषका वा सहायास्तेन सहितः स्वयं वा उरसबलवान् वसतिमादीपयेत् । गुरोरन्यस्य वाघातं मरणं वाकुर्याकिंतदित्याह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org