________________
२५२
पुनः प्रेष्यति । एतदेव व्याचिरव्यासुराह
[भा. २९७० ]
व्यवहार-छेदसूत्रम् - २- ७ /१७०
सद्धो पुराणो वा जड़ लिंगं घेत्तुवयति अन्नत्थ । तस्स वितिगिठबंधा जा इच्छइ ताव इत्तरितो ।।
वृ- श्राधः श्रावकः पुराणः पश्चात्कृतो वा शद्बो विकल्पनेऽधिगततत्वतः स्वयं संविग्नो योऽपि तस्य धर्मग्राहकः चार्यः सोऽपि संविग्नः । स इत्थंभूतो यदि लिङ्गं गृहीत्वाऽन्यत्र क्षेत्रविकृष्टमूलाचार्यसमीपे व्रजति तस्य विकृष्टो दिग्बन्धः कर्तव्यो, यावच्च तत्र तिष्ठति तावत्तस्यात्मीय इत्वरिको दिग्बन्धः(भा. २९७१] मिच्छतादी दोसा जे कुत्ता ते उगच्छतो तस्स । एगागिस्सवि न भवे इति दूरगते वि उद्दिसणा ।।
वृ- ये च पूर्व मिथ्यात्वादयो दोषा उक्तास्तेऽपि तस्यैकाकिनोऽमय गच्छतो न भवन्ति, ज्ञाततत्यत्वात्संविग्रत्वाच्च इति हेतोस्तस्य दूरगतेऽपि क्षेत्रविकृष्टेऽपि गुरावुद्देशनं भवति ।। गीयपुराणो बुठं धारंतो सत्तमुद्दिसंतं तु ।
[भा. २९७२ ]
[भा. २९७३]
आसन्नं तं उदिस्सइ पुव्वदिसं वा सबंधरए || चोइज्जतो जो पुन उज्जसिहिति तंपि नाम बंधंति । सेसेसुन उद्दीसणा इति भयणा खेत्तवितिगिठ्ठे ।।
वृ-गीतो नाम सूत्रार्थनिष्पन्नः पुराणः पश्चात्कृतश्रमण भावः स निष्क्रमितुभावोऽन्येषामाचार्याणामुपस्थितस्तस्य च पूर्वाचार्योऽवसन्नो विदेशस्थश्च सतं सततमेवाभिधारयति । येषां च समीपे निष्क्रमितुमुपस्थितस्तान् प्रति उद्दिशतिभणतीत्यर्थः । मम स एवाचार्य इति तंगीतं पुराणमुवस्थमुपस्थितं पूर्वमाचार्यमवसन्नमभिधारयन्तं वचसा तमेवोद्दिशन्तं च प्रति यस्य समीपे निष्क्रमितुमुपस्थितः स पूर्वाचार्यस्य विदेशस्थस्य योऽन्य आसन्नस्थस्य सम्बन्धी संविग्नस्तमुद्दिशति । यथा स तवाचार्य इति अथवा स्वयं तेनात्मीयावसन्नदिक् धारयितव्या न पुनः स तेन तत्रोदेशयितव्यः । तस्यावसन्नत्वाद्यदि वातमप्यवसन्नमुद्दिशन्तमुद्दिशति । केवलमनेन प्रकारेण केनेत्यत आह-चोइजंती इत्यादियः पुनर्ज्ञायते चोद्यमानः शिष्यमाण उद्यस्यन्तिसंविग्नी भविष्यन्ति तमपि नाम ते आचार्यो बध्नन्ति यथा ते तवाचार्य इति । ये पुनर्न ज्ञायन्ते न चोद्यमानाः संविग्राभविष्यन्ति तेषु शेषेषु नोद्देशनमिति भजना । एमेव य कालगते आसनंतं च उद्दिसइ गीए । पुव्वदिसाधारणं वा अगीयमुत्तूण कालगयं ।।
[भा. २९७४ ]
Jain Education International
बृ- एवमेव अनेनैव प्रकारेण कालगते तस्य मूलाचार्ये यदि स्वयं गीतार्यो भवति तदा तस्य योऽन्य आसन्न आचार्यस्तं च उद्दिशति पूर्वदिशं वा धारयति । अथ स स्वयमगीतार्थस्तदा तस्य कालगतं मुक्त्वा शेषोऽन्य उद्दिश्यते इति ।
मू. (१७१) नोकप्पइ निम्गंधाणं वितिगिठाई पाहडाइं विओसवित्तए । वितिगिड्डा समणाणं अव्वित्तिगिठ्ठा य होइ समणीणं ।
[भा. २९७५ ]
मा पाहुपि एवं भवेज सुत्तस्स आरंभो ।।
वृ-व्यतिकृष्टा श्रमणानां दिग्भवति अव्यतिकृष्टा श्रमणीनामित्यनन्तरसूत्रद्वयेऽभहितमेव तच्चाकर्ण्य माप्राभृतमप्येवं भवतीति मन्येतेत्यधिकृत सूत्रस्यारम्भः । अस्य व्याख्या- न कल्पते निर्ग्रन्थानां व्यतिकृष्टानि प्राभृतानि कलहानित्यर्थः । वितोषयितुमुपशमयितं किन्तु यत्रोत्पन्नं तत्रोपशमयितुं कल्पते।
For Private & Personal Use Only
www.jainelibrary.org