________________
२३९
उद्देशक :-७, मूल - १६३, [भा. २९०३]
गीयत्थे आलोयणसुद्धमसुद्धं विविचंति ।। वृ-ज्ञाते अज्ञाते वा सांभोगे आलोचना दातव्या तदनंतर तैः सह संभुज्यते, यदि पुनरनालोचिते परस्परंभुंजते तदा भवंतिचत्वारो गुरुकाः प्रायश्चित्तं सालोचना गीताईंर्दातव्या । सुद्धमसुद्धविविचंति इतिशुद्धो अशुद्धोवाय उपधिस्तंविविचंतिपृथक्कुर्वान्तिप्रतिपद्यन्ते । एष नियुक्तिगाथा समासार्थः । [भा.२९०४] अविनठेसंभोगे नायमनाए य नासि पारिच्छा।
एत्थोवसंपयं खलुसेहंवासेज आरेवी ।। वृ-आर्यमहागिरेः परतः संभोगोअविनष्ट आसीत् । तदाज्ञातेऽज्ञातेवा नास्तिद्रव्यादिभिः परीक्षा आर्यसुहस्तिशिष्यद्रमकप्रव्रज्या प्रतिपत्तिप्रभृतितआरात्विनष्टःसंभोगइतिज्ञातअज्ञातेवाद्रव्यादिभिः परीक्ष्यालोचयितव्यमालोचितेचसह भुञ्जते । अथ सांभोगिकाः सन्तः कथं न ज्ञायन्ते येनाज्ञातेनेत्युच्यमानं संभवेत् तत आह-एत्थोक्संपयं खलु इत्यादि पूर्वं ये उपसम्पन्नास्ते असमानीभूता अन्ये पश्चात्केऽप्युपसम्पन्ना | अथवापश्चादागत्य केचित्प्रव्रजितास्ततोऽष्टपूर्वतया तेनज्ञायन्ते इत्यज्ञाता भवन्ति । गाथायामेकवचनंजातौ ततोऽयमर्थः । आरादपि पूर्वदर्शनादर्वागपि पश्चादुपसम्पत् शैक्षान् वा आसाद्य सांभोगिकानामप्यज्ञातता भवति । तदेवं नायमनाएतिगतमिदानीमालोयणाउ[भा.२९०५] महल्लायएगच्छरसकारणेहऽसिवदिहि ।
देसांतरागयाणोणेतस्थिमा जयणाभवे ।। वृ-अतिमहत्तयागच्छस्य नास्तिएकत्रसंस्तरणं । यद्यस्तिवा अशिवादिभिः कारणैर्देशान्तरणताएतैः कारणः बहवः पृथक् पृथक् स्थितास्तत्र पूर्वस्थितेषु पश्चादागतानां परस्परं यत्र मेलापको भवति तत्रेयं यतना ।। [भा.२९०६] दोन्नि विजइगीयत्था राइनिएतत्थ विगडणा पुव्वं ।
पच्छा इयरो विदए समानतोच्छच्चछायातो ।। वृ-अगीतार्थेन गीतार्थस्य पुरत आलोचयितव्यं । यदि पुनावपि गीतार्थो ततोऽवमरत्नाधिकेन गुरुरलाधिकस्यपुरतआलोचयितव्यमवमरत्नाधिकेनालोचितेपश्चादितरोऽपिअवमरत्नाधिकस्य पुरतो आलोचनां ददाति । यः पुनः समानच्छत्रछायाकः समरत्नाऽधिकस्तत्र यः पश्चादाचार्यसमीपानिर्गतस्तस्य पुरतः प्रथममालोचयितव्यः । पश्चादितरस्य समीपे तेन यदिपुनरनालोचितेपरस्परंभुञ्जते तदा प्रायश्चित्तं प्रत्येकं चत्वारो गुरुकाः । एतेन अनालोइए भवे गुरुगा गीयत्थे आलोयणा इति व्याख्यातम् ।।सम्प्रतिशुद्धमशुद्धं विविचंतीत्यस्यव्याख्यानमाह[भा.२९०७] निक्कारणे असुद्धो उकारणेवानुवायतो |
उज्झंति उवहिंदोवि तस्स सोहि करेतिय ।। वृ-य उपधिनिष्कारणेपुष्टालम्बनमन्तरेणोद्गमादिर्भिपरशुद्धो गृहीतोयश्चकारणेऽनुपायतो यतनया गृहीतस्तमुपधिंद्वावपि परित्यजतस्तस्य परस्परमालोचनायांयेनदोषेणशुद्धौपधिरात्त-स्तत्प्रत्ययमयतना प्रत्ययं च प्रायश्चित्तंप्रतिद्यते ।। [भा.२९०८] एवं तु विदेसत्थे अयमन्नो खलुभवे सदेसत्थे ।
अभिनीवारीगादी विनिगएगुरुसगासतो ।। वृ- एवमुक्तेन प्रकारेण खलु विदेशस्ये यतना भणिता । अयमन्यः खलु यतनाप्रकारः स्वदेशस्थे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org