________________
२४०
व्यवहार-छेदसूत्रम् -२- ७/१६३ तमेवाह-अभिनिवारिका प्रागुक्त स्वरुपा तया, आदिशब्दादुपधिकार्येण स्पर्धकपतीनां वा साराकरणेन गुरुपदेशतो गुरुसकाशाद्विनिर्गते बिनिर्गमनैव प्रत्यागतैराचार्यपादमूलं कस्यां वेलायामागन्तव्यमेनामेव नियुक्तिगाथांभाष्यकारो विवृणोति[भा.२९०९] अभिनिवारे निगते अहवा अन्नेणवाविकोण ।
विसणंसमणुन्नेसुंकाले कोवावि कालोउ ।। वृ-अभिनिवारिकया प्रागुक्तस्वरुपया निर्गत अन्येन वा उपध्युत्पातनादिना कार्येण निर्गत भूयः स मनोज्ञेषु सांभोगिकेषु स्वाचार्यपादमूले इत्यर्थः । विशनं प्रवेशः काले कर्तव्यः । शिष्यः प्राह-कः कालः १ ।सूरिराह[भा.२९१०] भत्तठिय आवासगसोहे उमतित्तिपच्छअवरण्हे ।
अब्भुट्ठाणदंडाइयाणगहणेगवयणेणं ।। - भक्तार्थिनां कृत्वा बाह्यग्रामेषु भिक्षामटित्वा भोजनंच विधाय तदानन्तरमावश्यकमुच्चारादि शोधयित्वापश्चादपराह्ने कालवेलायामायान्तिवास्तव्यैरपि नैपेधिर्की शब्दं श्रुत्वा अभ्युत्थानं कर्तव्यम् । दण्डादीनामादिशब्दात्पात्रादिपरिग्रहोनहणं कर्तव्यं । कथमित्याह-एकवचनेनदण्डादिकंगृह्णामीत्येवं रुपेणैकेनवचनेन यदिसमर्पयन्ति तदागृहीतव्यः । किंकारणमितिचेदुच्यते-वास्तव्येनातिशयेन गृहीते गहीतमिति मन्यमानेन प्रार्णकन वास्तव्या गृहीते मुक्त भाजनभेदो भवति । तेन च पतता प्राणजातिविराधनास्ततस्तन्निष्पन्नं प्रायश्चित्तं तस्मादेकवचनेन दण्डादिग्रहणं, वक्ष्यमाणकारणैः । पुनरपवादपदतः कालवेलायांन प्रविशेत् । तान्येव कारणान्याह[भा.२९११] खुड्डगविगिट्ठगामे उण्हं अवरण्हे तेन तुपगेवि ।
पक्खित्तंमुत्तणं निविखव उक्खित्तमोहेणं ।। वृ-क्षुल्लकोग्रामेयत्रप्रप्तोवर्ततेतत्रपर्याप्तंनभविष्यतीतिहेतोर्यदिवाविकृष्टमन्तरंततः कृतभिक्षाका नप्राप्स्यामोऽथवाऽपराह्ने व्रजतांतापस्ततएतैः कारणैःप्रागपिप्रातरपिप्रविशेत् । तत्रच नैषेधिकशिब्दं श्रुत्वा यत् मुखे प्रतिप्तं तत् मुक्त्वा तत् गिलनीयमित्यर्थः यत् उत्क्षिप्तं लम्बने वर्तते तत्पात्रे निक्षिप्य वास्तव्यैरभ्युत्थातव्यमत्रयदिप्राधूर्णकाः कृतपर्यायाः ततस्तैर्वक्तव्यंमाअभ्युत्तिष्ठतवयं कृतपर्याप्ताः समागतायदिवा यस्य कस्याप्यर्थः तैः समभङ्कते अथकदाचितप्राधूर्णकान कृतपर्याप्ताभवेयुस्तदा सर्वा तेषां दत्वा वास्तव्या अन्यत् गृह्णन्ति । अथ वास्तव्यैरतिशयेन पर्याप्ते लब्धे ते प्राधुर्णकास्समागतास्ततो यदि तपोऽहं प्रायश्चित्तमापन्नास्तदा ओघालोचनया आलोच्य तैः समं भुञ्चते । एष नियुक्तिगाथासमासार्थः साम्प्रतमेनामेव विषयपदव्याख्यानतो व्याख्यानयति - [भा.२९१२] जइउत्तवं आवन्नो जा भिन्नो अहव होज नावन्नो।।
तहियं ओहालोयणतेन परेण विभागोउ ।। वृ- वास्तव्यर्भिक्षावेलायामतिशयेन पर्याप्ते लब्धे यदि प्राघूर्णकाः समागच्छन्ति तदा यदि प्राघूर्णकरतपोहँ प्रायश्चित्तमापनोऽपि यावदद्यापि भिन्नो न भवति च्छेदादिकं प्राप्त इत्यर्थः । अथवा तपोऽहमपि प्रायश्चित्तं नापन्नः तदा ओधालोचनया आलोच्य तैः सम मण्डल्यां समुदद्दिशन्ति । ततः समुद्देशानन्तरंपरतोविभागालोचनयालोच्यप्रायश्चित्तंप्रतिपद्यन्ते । अथच्छेदादिकमापन्नस्ततोमण्डल्या उत्कृष्य दीयते । अथ वेलायां न प्राप्ताः किन्त्वनागाढायां पौरुष्यांप्राप्तास्तत्र विधिमाह
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org