________________
२२५
उद्देशकः-६, मूल - १५९, [भा. २८२८] नवरंपुनःप्रायश्चित्तेनानात्वंअनवस्थाप्यं पाराञ्चितंच |इयमत्रभावना-येनप्रव्रजितःसक्षुल्लको भिक्षुर्वा सचेत संयते प्रेषिते न मुत्कलयति तदा तस्य प्रायश्चित्तं चतुर्लघु । ततो वृषभादिक्रमेण प्रयश्चित्तं पूर्वप्रकारेण वर्धमानं तावद् द्रष्टव्यं यावत्सङ्घन सङ्घस्थविरेण वा भणनेऽप्यमुत्कलनेऽनवस्थाप्यं तथा तस्य साधुना भणनेऽप्यमुत्कलने यधुपाध्यायस्तं प्रव्राजकं न भणति यथा विसर्जयनमिति तदा तस्य प्रायश्चित्तं चतुर्लधु । आचार्यस्याभणेन चतुर्गस्तथा उपाध्यायः साधुप्रेषणे यदि न मुत्कलयति तदा चतुर्लघु । ततो वृषभादिक्रमेण पूर्ववद्वर्धमानं प्रायश्चित्तं तावद् द्रष्टव्यं यावत्संघातिक्रमेऽनवस्थाप्यं, आचार्यस्य तुचतुर्गुरुकादारभ्य तावद्वक्तव्यं यावत्सङ्घातिक्रमे पाराञ्चितमत्रापि निर्ग्रन्थ्या इव चत्वारो भेदास्तथा चाह[भा.२८२९] अद्धाण निगयादी कप्पठ्ठगसंभरंततो बिइतो ।
आगमनदेसभंगे चउत्थ उमग्गए सिक्खं ।। वृ- प्रथमोऽध्वनिर्गतादिकोऽद्वितीयः कल्पस्थकं वालकं संस्मरन्, तृतीयः परचक्रागमेन देशभङ्गे चतुर्थः पार्श्वस्थादिदीक्षितः शिक्षा मार्गयति । अमीषां च व्याख्यानं सविस्तरं प्राग्वन्निरवशेषं द्रष्टव्यमत्राप्यचरमं मुक्त्वाशेषाणां त्रयाणामित्वरो दिग्बन्धश्चतुर्थस्यतुयावत्कथिकइति ।
उद्देशकः-६ - समाप्तः मुनि दीपरत्नसागरेण संशोधितासम्यादिताव्यवहार सूत्रेषष्ठ उद्देशकस्य (भद्रबाहुस्वामीरचिता नियुक्तियुक्त) संघदासगणि विरचितंभाष्यं एवंमलयगिरि आचार्येण विरचिताटीका परिसमाप्ता ।
(उद्देशकः-७) व्याख्यातः षष्ठोद्देशकः । सम्प्रतिसप्तम आरभ्यते । तत्रचेदमादि सूत्रम्
मू. (१६०) जे निगन्था य निग्गन्धीओ य संभोइया सिया, नो कप्पइ निग्गंधीणं निगंधा अनापुच्छित्ता नियंथि अन्नगणाओ आगयं खुयायारं सबलायारं भिन्नायारं संकिलिट्ठायारचित्तं तस्स ठाणस्स अनालोयवित्ता जाव पायच्छित्तं अपडिवजावेत्ता पुच्छित्तए वा वाएत्तए वा उवट्ठावेत्तएवा संभुजित्तएवासंवसित्तएवातीसे इत्तरियं दिसंवा अनुदिसंवा उद्दिसित्तए वा धारेत्तएवा ।
मू. (१६१) जे निणंथा य निग्गंधा य निग्गंधीओ य संमोइया सिया कप्पइ निगंधीणं निगंथे आपुच्छिता निगथि अन्नगणाओआगयंखुयायारंजावसंमुजित्तएवासंवसित्तए वा तीसे इतरियं दिस वा अन्नदिसंवा उद्दिसिए वा धारेत्तएवा। [भा.२८३०] निगंथीण हिगारेओसणत्ते यसमनुवत्तंते ।
सत्तमए आरंभोनवरंपुन दोवि निगंथी।। वृ- निर्ग्रन्थी नामाधिकारेऽवसन्नत्वे षष्ठोद्देशकेचरमसूत्रद्वयाऽनुवर्तमाने सप्तमे उद्देशके सूत्रद्वयस्यारम्भोभवति । तत्र यथाषष्ठोद्देशकेचरमसूत्रद्वये एकस्मिन् सूत्रेनिर्ग्रन्थी द्वितीये सूत्रेनिर्ग्रन्थ एवमिहापि नयत आह-नवरं सूत्रद्वयेपि द्वेपि निर्ग्रन्थ्यौ एवमनेन सम्बन्धेनायातस्यास्य व्याख्याः-ये निर्ग्रन्था निर्ग्रन्थ्यश्चसांभोगिकाःस्युस्तेषांमध्ये निर्ग्रन्थीनांनकल्पते निर्ग्रन्थाननापृच्छयान्य-स्माद्गणा[22[15]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org