________________
२२०
व्यवहार-छेदसूत्रम्-२-६/१५५ व्याख्यानद्वारेणसचित्तमचित्तं व्याख्यातमथवान्यथा सचित्तमचित्तं तथा चाह-अथवा सचित्तं भवति ज्ञातव्य दिव्यादिकं दिव्यं तैर्यग्योनं मानुषं च प्रतिपिपादयिषुराह[भा.२६०६] जंसासुहोति तियं ना दिव्वपासवंवसंगीयं ।
जह वुत्तं उवहाणंनतंन पुनंइहावणं ।। वृ-असवःप्राणाः सह असवोयस्ययेन वातत्सासु-सचित्तमित्यर्थः । यत्तुसासुसजिचत्तंतत्रिधा त्रिप्रकारं भवति । दिव्यं मानुषं पाशवंच । तत्रमानुषं त्रितयं सचित्तं, तद्यथा-जघन्यमध्यममुत्कृष्टंच तत्रजघन्यं प्राकृतं,मध्यमं कौटुंबमुत्कृष्टंदाण्डिनं । यथा त्रिविधं मानुषं दिव्यमपिजधन्यादिभेदभिन्नं । त्रिधा, पाशवमपि च त्रिधा जघन्यादिभेदतः सङ्गीतं व्याख्यातं यथा कल्पाध्ययने तथात्रापि व्याख्येय यथाचोक्तमत्रोपधानंप्रायश्चित्तंतदपिनतत्पूर्णमिहापन्नंनवक्तव्यं किन्तुवक्तव्यं । द्वयोर्नोः प्रकृत्यर्थं चगमनात् । अत्रैवापवादमाह[भा.२८०७] बितियपदे तिगिच्छं निवीइयमाइयं अतिकंते ।
ताहे इमेण विहिना जयणा तत्थसेवेना ।। वृ-चिकित्सां निर्विकृतिकादिकां प्रागुक्तामतिक्रान्ते अस्थाने शब्दश्रवणतो हस्तकर्मकरणतो वा अनुपशाम्यतिवेदोदये ततो द्वितीयपदे अपवादपदे अनेन वक्ष्यमाणेन विधिना यतनया सेवेत । [भा.२८०८] खल खिलमट्ठिविसयं विसत्तअव्वंगवंगणंकाउँ ।
ताहे इमंमिलेसे गीयत्छजतो निलिज्जेज्जा ।। वृ- खलं प्रतीतं । यत्र सजीवस्यापि सेवने वैराग्यमुपजायते किं पुनर्निर्जीवस्यासेवने । तत्र निर्जीवप्रतिपादनार्थमाह-खलखिलंखलखिलंनिर्जीवमिय॑थः ।तत्कथं सेवतेइत्यतआह-अदृष्टविषयं यथा भवत्येवं सेवेत रात्रौ सेवतेति भावः । पुनः कथ मित्याह-विसत्वं विगताः सत्वा यत्रतत् विसत्वं विगतजनमित्यर्थः । अव्यङ्गं, नाम यस्य क्षतं क्षतकृतं न विद्यते तस्य व्यङ्गनं कृत्वा क्षतं कृत्वा अन्यं वेतालोत्थानदोषप्रसजनात् । ततोऽस्मिन् निर्जीवलेश्ये संलेष्ये मूत्रविवरे इत्यर्थः । गीतार्थो यतोऽरक्तद्विष्टः निलीयत्शुक्रपुद्गलान्ष्किशयेत् ।।
मू. (१५६) नो कप्पइ निगंधाण वा निणंथीण वा निग्गंथिं अन्नगणाओ आगयं खुयायार सबलायारहं भिन्नायारं संकिलिहायरचित्तं तस्स ठाणस्स अनालोयावेत्ता अपडिक्कमावेत्ता अनिंदावेताअगरहावेत्ता अविउट्टावेत्ता अविसोहावेत्ता अकरणाए अनब्भुट्ठावेत्ता अहारिहं पायच्छित्त तवोकम्मज्जावेत्ता उवट्टावेत्तए वा संभुजित्तए वा तासिहत्तरियं दिसंवा अनुदिसं वा उद्दिसित्तए वाधारेत्तएवा। ___ मू. (१५७) कप्पइ निगंधाण वा अन्नगणाओ आगयंजावठाणस्स आलोयावेत्ता पडिक्कमावेत्ता निन्दादावेत्तागरहावेत्ता विउद्दावेत्ताविसोहावेत्ताअकरणाएअब्भुटावेत्ताअहारिहंपायच्छितंतवोकम्म पडिवजावेत्ता उवट्ठावेत्तएवाधारेत्तएवा ।
मू. (१५८)नो कप्पइ निगंथाणवा निगंथीणवा निणथंखुवायारंजाव अपडिक्कमावेत्ता अहारिह पायच्छित्तं अपडिवजावेत्ता उवट्ठावेत्तए वा संभुजितए वा संवसित्तए वा तीसे इतरियं दिसंवा अनुदिसंवा उद्दिसित्तएवाधारेत्तए वा ।
[भा.२८०९] अभिनिव्वगडादीसुव समणीणंपडिस्सगस्स दोसेन ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org