________________
१९०
— व्यवहार-छेदसूत्रम् -२-६/१४९ पुहवी नामसा देवी सोयरुठो तहिनियो ।। वृ-राज्ञः सातवाहनस्यपृथिवी नामाग्रमहिषी ।अन्यदासाक्वापिनिर्गते राज्ञिशेषाभिरन्तपुरिकाभिर्देवीभिः संपरिवृता शातवाहनवेषमादाय राज्ञ आस्थानिकायामुपविष्टा पतिलीलाविलम्बमानाऽवतिष्ठते ।राजाप्रत्यागतः प्रविष्टस्तस्मिन्प्रदेशे ।साचपतिलीलांकुर्वतीपृथिवी नामदेवीशातवाहनं राजानमायान्तमपिदृष्टानोत्थिता । तस्यानुत्थाने शेषाअपिदेव्यो नाभ्युत्थितवत्यस्ततःसनृपोराजा तत्र रुष्टो ब्रूते-त्वं तावन्महादेवी, तत्तो महादेवी वाते नाभ्युत्थिता एताः किं त्वया वारिता यन्नाभ्युत्थानमकार्षुस्ततो नसुन्दरमेतदिति ।। [भा.२६४२] ततोणं आहसा देवी अत्थाणीएतवाणहा ।
दासावि सामियंपत्तंनोटंति अविपत्थिवं ।। वृ-ततो राज्ञोक्तानन्तरं सा पृथिवीनाम देवी राजानमाह | तवास्थानिकायामुपविष्टा दासा अपि नाथाःसम्पूर्णगुणा अपिपार्थिवमपिस्वामिनमागच्छन्तंनाभ्युत्तिष्ठन्ति, तवास्थानिकायाःप्रभावएष[भा.२६४३] तंवा वि गुरुणो मोत्तुंन वि उठेसि कस्सइ।
नतेलीला कया होती उठंती हंसतोसितो ।। वृ-त्वमप्यस्यामास्थानिकायामुपविष्टो गुरून्मुक्त्वा नान्यस्य कस्यापि महीयसोऽप्युत्तिष्ठसि । अहमपितवास्थानिकायांत्वदीयां लीलां धरन्तीसमुपविष्टा । ततौनसपरिवाराभ्युत्थिता । यदि पुनस्ते तव लीला न कृतास्यात्ततोऽहमभ्युत्तिष्ठेयमित्येवं राजा देव्या तोषितः । एवमत्रापि तीर्थकरस्थानीय आचार्योऽर्थमण्डल्यामुपविष्टः सन्न कस्याप्यभ्युत्तिष्ठति अमुमेवार्थं गौतमदृष्टान्तेन दृढयति[भा.२६४४] कहंतो गोयमोअत्थं,मोत्तंतुतित्थगरंसयं ।
नवि उठेइ अन्नस्सतग्गयंचेव गम्मति ।। वृ-नखलुभगवान् गौतमोअर्थकथयन्स्वकमात्मीयंतीर्थकरमुक्त्वा अन्यस्यकस्यापिउत्तिष्ठति । अभ्युत्थानं कृतवान्, तद्तंचेदांसर्वैरपिगम्यते । तदनुष्ठितंसर्वमिदानीमनुष्ठीयते । ततोऽर्थं कथयन्न कस्याप्युत्तिष्ठति । । सम्प्रति श्रवणविधिमाह[भा.२६४५] सोयव्ये उविही इणमो अवक्खेवादि होइनायव्यो ।
विक्खेवम्मि यदोसा आणादीयामुणेयव्वा ।। वृ-श्रोतव्ये पुनरयं विधिरव्याक्षेपादिर्भवति ज्ञातव्य आदशिब्दाद्विकथादिपरिग्रहः । व्याक्षेपे पुनराज्ञादय आज्ञानवस्थामिथ्यात्वविराधनारूपदोषा ज्ञातव्याः, । अत एवाभ्युत्थानमपि न क्रियते; तस्मिन् सतिव्याक्षेपादिसंभवात्तथा चैतदर्थमेव द्वारगाथाद्वयमाह- . [भा.२६४६] काउस्सग्गे विक्खेवयाय विकहा विसोत्तियापयतो ।
उवनय वाउलणादियअक्खेवो चेव आहरणे ।। [भा.२६४७] आरोवणापरूवणउगह तह निजरा यवाउलणा।
___ एएहिं कारणेहिं अब्भुट्टाणंतुपडिकुटुं ।। वृ-अनुयोगारंभनिमित्तंकायोत्सर्गकृते एतैः कारणैरभ्युत्थानंप्रतिकुष्टंनिराकृतं,कै कारणैरतआहविक्खेवया य इति व्याक्षेपस्य व्याक्षेपशब्दस्य भावः प्रवृत्तिनिमित्तं व्याक्षेपता व्याक्षेप इत्यर्थः । अभ्युत्थाने क्रियमाणेव्याक्षेपोभवति, व्याक्षेपाच विकथाचतुर्विधाप्रवर्तते ।तत्प्रवृत्तीचेन्द्रियैर्मनसा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org