________________
૬૬
व्यवहार - छेदसूत्रम्-१-१/ उद्देस निहसे य निगमे खित्तकालपुरिसय ।
कारणपच्चयलक्खण नएसमोयारनुमए ।। किं कइविहं कस्स कहिकेसुकहिंकच्चिरं हवइकालं ।
कइसंतरमविरहियं भवागरिसफासणनिरुत्ती ।। वृ-अनयोरर्थः आवश्यकटीकातोऽवसेयः, महार्थत्वात्; सूत्रस्पर्शिकनियुक्त्यनुगमस्तुसूत्रप्रवृत्ती भवति, सूत्रसूत्रानुगमे सचारवसरप्राप्त एव युगपञ्च सूत्रादयो व्रजंति ।तथा चोक्तं -
सुत्तंसुत्तानुगमोसुत्तालावगततोनिक्खेवो ।
सुत्तफासिय निजत्ति नयाय समगंतु वच्चंति ।। विषय विभागः पुनरयममीषामवसातव्य:
होइ कयत्थो वोत्तुंसपयच्छेयं भवे सुयानुगमो
सुत्तालावगनासो | नामदिन्नासविनिओगं ।। सुत्त फासिय नितिनियोगोसेसएपवत्थादी । पायंसोच्चियनेगमनयादिनयगोबरोहोइ ।। अत्राक्षेपपरिहारीसामायिकाध्ययने निरुपिताविति, नेहवितायेते, सूत्रानुगमेचाऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तच्चेदं सूत्रं -
(मू.१) जे भिक्खू मासिवं परिहारठाणं पडिसेवित्ता आलाएजा अपलिउचियं आलोएमाणस्स मासियं, पलिउंचिवं आलोएमाणस्सदोमासियं ॥
वृ- अस्य व्याख्या । तल्लक्षणंचेदं संहिताचपदंचैव पदार्थः पदविग्रहः, चालनाप्रत्यवस्थानं व्याख्यासूत्रस्यषड्विधा । तत्रास्खलितपादोच्चारणंसंहिता साचैवंजेभिक्खूमासियमित्यादिपाठः । अधुनापदानि-यःभिक्षुर्मासिकंपरिहारस्थानप्रतिसेव्यआलोचयेत् ।अपरिकुंच्यआलोचयमानस्यमासिकं परिकुंच्य आलोचयमानस्यद्वैमासिकमितिअधुना पदार्थः ।। अस्मिन्प्रस्तावे यत्पीठिकायामुक्तं “सुत्तत्थो" इतिद्वारम्तदापतितम्य इतिसर्वनामअनिर्दिष्टनाम्नानिर्देश, भिक्षियाञ्चायां । यमनियमव्यवस्थितः कृतकारित्वानुमोदितपरिहारेण भिक्षतेइत्येवंशीलोभिक्षुःसन् भिक्षासंरोरुरितिउ-प्रत्ययः । यदिवानरुक्तीशब्दव्युत्पत्तिःक्षुधबुभुक्षायांअध्यतिबुभुक्षतेभोक्तुमिच्छति, चतुर्गतिकमपि-संसारमस्मादितिसंपदादित्वात्क्षुत्अष्टप्रकारकर्मतंज्ञानदर्शनचारित्रतपोभिर्भिनत्तीतिभिक्षुः पृषोदरादय इतीष्टरुपनिष्पत्तिः ।मासेन निर्वृत्तंमासिकं, यतिष्ठांतिजंतवःकर्मकलुषिताअस्मिन्नितिस्थानं करणाधारे इत्यनट्परिहारःस्थानंपरिहारस्थानविशेषणसमासः पडिसेवितोत्ति प्रतिशब्दोभृशार्थेप्रकर्षेवा सेवित्वा प्रतिसेव्यगतिकन्यस्तत्पुरुषइतिसमासः अनञवत्कत्वीयवादेशःसूत्रेयबभावः प्राकृतत्वात् । आलोचयेत्लोचूदर्शन चुरादित्वात्णिच आड्रमर्यादायांआमर्यादया जहबालोजपंतोइत्यादिरुपयालोचयेत्यथात्मनस्तथागुरोः प्रकटीकुर्यात् यच्छब्दस्तच्छब्दापेक्षोऽतोऽत्रतस्येतिसामर्थ्यादवसीयते, तस्य अपलिउंचियत्ति कुचु कुंचु कौटिल्याअल्पाल्पीभावयोः परिसर्वतोभावेपरिसमंतात कुंचित्वाकौटिल्यमाचर्यपरिकुंच्यसूत्रेडश्चक्रपीडादीनामिति विकल्पवचनतोरेफस्यलकारभावः न परिकुंच्यअपरिकुंच्य आलोचयमानस्यमासिकंलघुकं गुरुकंवा, प्रतिसेवनानुसारतः प्रायश्चित्तंदद्यादितिशेषः, परिकुंच्यकौटिल्यमाचर्य आलोचयमानस्यद्वैमासिकंदद्यात्मायाकरणतोऽधिकस्यगुरुमासस्वभावात तथाहियः प्रतिकुंचयन्नालोचयतितस्ययदापनंदयितेऽन्यश्चमायाप्रत्ययोगुरुकोमासः इति उक्तःपदार्थः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org